Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७०
नन्दीसूत्रे मर्थ पूर्ववद् बोध्यः । आचाराङ्गस्वरूपमुक्त्वाऽऽचार्यः शिष्यमाह-'से तं आयारे' इति। स एष आचार:-हे जम्बूः ! यत्त्वयाऽऽचाराङ्गभावः पृष्टः स ज्ञानाचारादिलक्षण आचारोऽयमनन्तरोक्तो विज्ञयः ॥ मू० ४५ ॥
आचाराङ्गस्वरूपमभिधाय साम्प्रतं द्वितीयसूत्रकृताङ्गसूत्रस्य स्वरूपमाह-' से कि तं सूयगडे० ' इत्यादि।
मूलम्-से किं तं सूयगडे ? सूयगडे णं लोए सूइज्जइ, अलोए सूइज्जइ, लोयालोए सूइज्जइ, जीवा सूइज्जंति, अजीवा सूइज्जति, जीवाजीवा सूइज्जति, ससमए सूइज्जइ, परसमए सूइज्जइ, ससमयपरसमए सूइज्जइ, सूयगडे णं असीयस्स किरिवाइ सयस्स, चउरासीए अकिरियावाईणं, सत्तट्ठीए, अण्णाणियवाईणं वत्तीसाए, वेणइयवाईणं, तिण्हं तेसहाणं पासण्डियसयाणं बूहं किच्चा ससमए ठाविज्जइ । सूयगडे णं परित्ता वायणा, संखिज्जा अणुओगदारा, संखेज्जा वेढा, संखेज्जा सिलोगा, संखिज्जाओ निज्जुत्तीओ, (संखिज्जाओ संगहणीओ)
र्शित हुई है । ( इन सबका अर्थ पहिले की तरह ही है )। इस तरह आचारांगके स्वरूपको कह कर अब सुधर्मास्वामी-जंबूस्वामीसे कहते हैं कि हे जम्बू ! जो तुमने आचारके स्वरूपके विषयमें प्रश्न किया था वह आचार ज्ञानाचार आदिके भेदसे इस प्रकारका है कि जिसके विषय में यहां तक कथन किया गया है। सू० ४५॥ તથા ઉપદર્શિત થઈ છે. (આ બધાને અર્થ આગળ આપ્યા પ્રમાણે છે) આ રીતે આચારાંગનાં સ્વરૂપને કહીને હવે સુધર્માસ્વામી જબૂસ્વામીને કહે છે કે હે જખૂ! તમે આચારનાં સ્વરૂપના વિષયમાં જે પ્રશ્ન કર્યો હતો, તે આચાર જ્ઞાનાચાર આદિના ભેદથી કેવા પ્રકાર છે તેના વિષે અહીં સુધી વર્ણન કરपामा मा०यु छ. ॥ सू. ४५ ॥
શ્રી નન્દી સૂત્ર