Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-ज्ञाताधर्मकथाङ्गस्वरूपवर्णनम्, संलेखनाः-शरीरकषायादिशोषणलक्षणाः १६, भक्तपत्याख्यानानि मरणविशेषाः १७, पादपोपगमनानि-पादपस्येव-तरोरिव उपगमनानि निश्चलतयाऽवस्थानानि -यथापतितच्छिन्नतरुशाखावनिश्चलानां चतुर्विधाहारपरित्यागपूर्वकमरणानीत्यर्थः १८, देवलोकगमनानि १९, सुकुलपत्यायातयः उत्तमकुलजन्मानि २०, पुनर्बोधिलाभा-जिनप्रणीतधर्मप्राप्तिरूपाः २१, अन्तक्रिया सकलकर्मक्षयलक्षणा-२२ श्चेति आख्यायन्ते । तथा-' दस धम्मकहाणं वग्गा' इति, धर्मकथानां-धर्मकथाख्ये द्वितीये श्रुतस्कन्धे-अहिंसादिरूपधर्मकथानां दश-दशसंख्यकाः वर्गाः समूहाः सन्ति । अत्र हि-अर्थाधिकारसमूहात्मकानि अध्ययनान्येव वर्गा विज्ञेयाः, तत्र खलु एकैकस्यां धर्मकथायां पञ्च पञ्च आख्यायिकाशतानि-कथाशतानि सन्ति । तथा एकैकनवीन दीक्षापर्याय का अथवा पूर्व अवस्था के त्यागपूर्वक उत्तर अवस्था के ग्रहण करने रूप पर्याय का १५, संलेखना काकाय और कषायों को कृश करने रूप संलेखना का १६, भक्त प्रत्याख्यान का १७, पादपोपगमन संथारे का-जिसमें गिरे हुए वृक्ष की तरह प्राणी निश्चल रहता है और चारों प्रकार के आहार का परित्याग कर देता है ऐसे मरण का १८, देवलोक में उत्पन्न होने का १९, उत्तमकुल में जन्म लेने का २०, जिनप्रणीत धर्म की प्राप्तिरूप बोधिलाभ का २१, तथा सकलकर्मक्षयरूप अन्तक्रिया २२ का वर्णन किया गया है।
यहां जो अन्त में धर्मकथा नामक द्वितीय श्रुतस्कन्ध में अहिंसादि रूप धर्मकथाओं के दस वर्ग, अर्थात् दस समूह हैं । अर्थाधिकार समूहरूप अध्ययन ही वर्ग कहे जाते हैं । इन धर्मकथाओं के एक २ धर्मकथा में पाचसौ पाचसौ आख्यायिकायें-कथायें हैं एक २ आख्यायिका में पाचसौ पाँचसो उपाख्यायिकायें-अवान्तर कथायें हैं। एक एक उपाख्यायिका અને કષાને ક્ષય કરવારૂપ સંખનાનું (૧૬); ભક્ત પ્રત્યાખ્યાનનું (૧૭); પાદપપગમન સંથારાનું –જેમાં પડેલાં વૃક્ષની જેમ પ્રાણ નિશ્ચલ રહે છે અને ચારે પ્રકારના આહારને પરિત્યાગ કરી દે છે એવાં મરણનું (૧૮); દેવલેકમાં ઉત્પન્ન થવાનું (૧૯); ઉત્તમ કુળમાં જન્મ લેવાનું (૨૦); જિન પ્રણીત ધર્મની પ્રાપ્તિરૂપ બધિલાભનું (૨૧); તથા સર્વકર્મક્ષયરૂપ અન્તક્રિયાનું (૨૨), " आख्यायन्ते" वर्णन ४२।यु छे.
ધર્મસ્થાનમક બીજા ભૃતસકંધમાં અહિંસાદિ રૂપ ધર્મકથાઓના દશ વર્ગો એટલે દશ સમૂહે છે. અર્થાધિકાર સમૂહરૂપ અધ્યયનને જ વર્ગ કહેવામાં આવે છે. આ ધર્મકથાઓની એક એક ધર્મકથામાં પાંચ પાંચ આખ્યાયિ
શ્રી નન્દી સૂત્ર