Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-उपासकदशाङ्गस्वरूपवर्णनम्.
सुकुलपच्चायाईओ २३, पुणो बोहिलाभा २४, अंतकिरियाओय, आघविज्जति । उवासयदसा णं परित्ता वायणा, संखेज्जा अणुओगदारा संखेज्जावेढा, संखेज्जा सिलोगा, संखेज्जाओ निज्जुताओ संखेज्जाओ संगहणीओ संखेज्जाओ पडिवत्तीओ। से णं अंगाए सत्तमे अंगे, एगे सुयक्खंधे, दस अज्झयणा, दस उद्देसणकाला, दस समुद्देसणकाला, संखेज्जाइं पयसहस्साइं पयग्गेणं, संक्खेज्जा अक्खरा अनंतागमा, अनंता पज्जवा, परित्ता तसा, अनंता थावरा, सासय- कड- निबद्ध-निकाइया जिणपण्णत्ता भावा आघविज्जति, पण्णविज्जंति, परुविज्जंति, दंसिज्जंति, निदंसिज्जंति, उवदंसिज्र्ज्जति । से एवं आया, एवं नाया, एवं विष्णाया, एवं चरणकरणपरूवणा आघविज्जइ ६ । से तं उवासगदाओ ॥ सू० ५१ ॥
६०१
छाया - अथ कास्ता उपासकदशाः ? उपासकदशासु खलु श्रमणोपासकानां नगराणि १, उद्यानानि २, चैत्यानि ३, वनपण्डाः ४, समवसरणानि ५, राजानः ६, अम्बापितरौ ७, धर्माचार्याः ८, धर्मकथाः ९, ऐहलौकिक पारलौकिका ऋद्धिविशेषाः १०, भोगपरित्यागाः ११, मत्रज्याः १२, पर्यायाः, १३, श्रुतपरिग्रहाः १४, तपउपधानानि १५, शीलव्रत विरमणगुणप्रत्याख्यानपोषधोपवासप्रतिपादनताः १६, प्रतिमाः १७, उपसर्गाः १८, संलेखना १९, भक्तप्रत्याख्यानानि २०, पादपोपगमनानि २१, देवलोकगमनानि २२, सुकुलमत्यायातयः २३, पुनर्बोधिलाभाः २४, अन्तक्रियाश्च आख्यायन्ते २५, उपासकदशानां परीतावाचना: संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया निर्युक्तयः संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः । ताः खलु अङ्गार्थतया सप्तममङ्गम् एकः श्रुतस्क
"
શ્રી નન્દી સૂત્ર