Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०२
नन्दीसत्रे
न्धः, दश अध्ययनानि, दश उद्देशनकालाः, दशसमुद्देशन कालाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वत - कृत - निबद्ध - निकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दश्यन्ते, निदर्श्यन्ते उपदर्यन्ते । स एवात्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते ६ । ता एता उपासकदशाः || सू० ५१ ॥
अथ सप्तमस्वरूपं कथयतिटीका -' से कि तं० ' इत्यादि ।
अथ कास्ता उपासकदशाः ? उत्तरयत्ति - उपासकदशासु = उपासकाः = श्रावकाः तेषामुपासत्व बोधिका दशाध्ययन प्रतिबद्धादशाः = अवस्थाः - उपासकदशास्तासु खलु उपासकानां श्रावकाणां नगराणि १, उद्यानानि २. चैत्यानि ३, वनषण्डाः ४, समवसरणानि ५, राजानः ६, अम्बापितरौ ७, धर्माचार्याः ८, धर्मकथाः ९, अब सप्तम अंग उपासक दशांग का स्वरूप कहते हैं-' से किं तं 'उबासगदसाओ० ' इत्यादि ।
------
शिष्य प्रश्न- सातवां अंग जो उपासकदशा है उसका क्या स्वरूप है ? उत्तर - उपासकों- श्रावकों की उपासकत्व बोधक जो अवस्थाएँ हैं, वे उवासक दशायें हैं दश अध्ययनों द्वारा इन दशाओं काप्रतिबोधक जो अंग हैं वह उपासकदशांग है। इस उपासकदशांग में श्रावकों के नगरों का कथन किया गया है, तथा उद्यानों का, चैत्यों-व्यन्तरा यतनों का, वनडोंका, उन श्रावकों के समय के समवसरणोंका, उनके राजाओं का, उनके मातापिताओं का, उनके धर्माच का, धर्मकथाओं का, उनकी ऐहलौकिक
हवे सातमां अंग-उपासक शांगनु स्व३५ ४ छे - “ से किं तं उवासग दसाओ ? " त्याहि
શિષ્યના પ્રશ્ન—સાતમું અંગ જે ઉપાસક દશા છે તેનુ શું સ્વરૂપ છે ? ઉત્તર——ઉપાસકેા–શ્રાવકે।ની ઉપાસકત્વ મેધક જે અવસ્થા છે તે ઉપાસક દશાઓ છે. દશ અધ્યયના દ્વારા એ દશાઓનું પ્રતિધક જે અંગ તે “ઉપાસક દશાંગ'' છે. આ ઉપાસક દશાંગમાં શ્રાવકેાનાં નગરનુ વર્ણન रायुं छे. तथा उद्यानानु शैत्यो व्यन्तरायतनानु, वनष डोनु, ते श्रावना સમયના સમવસરણેનુ, રાજાઓનુ, તેમના માતાપિતાનુ, તેમના ધર્મોચાચેાનુ, ધર્મકથાઓનું, તેમની આલાક અને પરલેાકની ઋદ્ધિવિશેષાનુ' લાગ
શ્રી નન્દી સૂત્ર