Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्रे संलापश्च आख्यायन्ते । तथा प्रश्नव्याकरणेषु खलु परीताः संख्येया वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येया वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः तानि खलु अङ्गार्थतया दशममङ्गम् । अत्र-एकः श्रुतस्कन्धः, पञ्चचत्वारिंशदुद्देशनकालाः, महापश्नविद्यामानः प्रश्नविद्यादिप्रतिपादक प्रश्नव्याकरणापेक्षया पश्चचत्वारिंशदुद्देशनकालः उक्ताः, तद्विच्छित्त्या साम्पतं दशाध्ययनत्वेन दशैवोद्देशनकाला लभ्यन्ते इति बोध्यम् । पश्चचत्वारिंशत्समुद्देशनकालाः, संख्येयानि पदसहस्राणि-द्विनवतिलक्षाणि षोडशसहस्राणि (९२१६०००) च पदानि पदाग्रेण-पदपरिमाणेन, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, इत्यारभ्य एवं चरणकरणप्ररूपणाआख्यायते-इत्यन्त पूर्ववद् व्याख्येयम् । उपसंहन्नाह-' से तं० ' इत्यादि तान्येतानि प्रश्नव्याकरणानि ॥ सू० ५४ ॥ आदिकों के साथ जो साधकजनों का तात्त्विक संलाप होता है वह दिव्य संवाद है । उनका भी इस अंगमें वर्णन किया गया है।
इस अंगमें संख्यात वाचनाएँ हैं, संख्यात अनुयोग द्वार हैं, संख्यात वेष्टक हैं, संख्यात श्लोक हैं, संख्यात नियुक्तियां हैं, संख्यात संग्रहणियां हैं, संख्यात प्रतिपत्तियां हैं । यह अंगकी अपेक्षा दसवां अंग है । इसमें एक श्रुतस्कंध है । पैंतालीस उद्देशनकाल और पैंतालीस ही समुद्देशनकाल हैं । पदपरिमाणसे इसमें संख्यात-९२१६००० बानवे लाख सोलह हजार पद हैं । संख्यात अक्षर हैं, अनंत गम हैं इत्यादि सब पीछे कही गई वाचना चरणकरणप्ररूपणापर्यन्त यहां लगा लेनी चाहिये । इस प्रकार यह प्रश्नव्याकरण का स्वरूप है ॥ सू० ५४ ॥ જે તાત્વિક સંવાદ થાય છે તે દિવ્યસંવાદ છે, તેઓનું પણ આ અંગમાં વર્ણન કરવામાં આવ્યું છે. આ અંગમાં સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયોગ દ્વાર છે, સંખ્યાત વેષ્ટક છે, સંખ્યાત શ્લેક છે, સંપ્રખ્યાત નિયુક્તિ છે, સંખ્યાત સંગ્રહણિઓ છે, તથા સંખ્યાત પ્રતિપત્તિ છે. અંગેની અપેક્ષાએ આ દસમું અંગ છે. તેમાં એક શ્રુતસ્કંધ છે. પીસ્તાળીશ ઉદ્દેશનકાળ અને પીસ્તાળીશ જ સમુદ્રેશનકાળ છે. તેમાં સંખ્યાત-બાણું લાખ સોળ હજાર (૯૨૧૬૦૦૦) પદ છે. સંખ્યાત અક્ષર છે. અનંત ગમ છે, વગેરે પહેલાં કહેલ વાચના ચરણ કરણ પ્રરૂપણા સુધી અહીં સમજી લેવી. આ પ્રકારનું આ પ્રશ્નવ્યાકરણનું २१३५ छे. (२.५४)
શ્રી નન્દી સૂત્ર