Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-ज्ञाताधर्मकथाजस्वरूपवर्णनम्.
५९३ नानि १८, देवलोकगमनानि १९, सुकुलप्रत्यायातयः २०, पुनर्बोधिलाभाः २१, अन्तक्रियाश्च २२, आख्यायन्ते । दश धर्मकथानां वर्गाः तत्र खलु एकैकस्यां धर्मकथायां पञ्च पश्च आख्यायिकाशतानि, एकैकस्याम् आख्यायिकायां पञ्च पञ्च उपाख्यायिकाशतानि, एकैकस्यामुपाख्यायिकायां पञ्च पश्च आख्यायिकोपाख्यायिकाशतानि, एवमेव सपूर्वापरेण अर्धचतुर्था आख्यायिकाकोव्यो भवन्तीतिसमाख्यातम्। ज्ञाताधर्मकथानां खलु परीता वाचनाः, संख्येयानि अनुयोगद्वाराणि संख्येयाः वेष्टकाः संख्येयाः श्लोकाः संख्येया नियुक्तयः संख्येयाः संग्रहण्यः, संख्येयाः मतिपत्तयः। ताः खलु अङ्गार्थतया षष्ठमङ्गम् , द्वौ श्रुतस्कन्धौ, एकोनविंशतिरध्ययनानि, एकोनविंशतिरुद्देशनकालाः, एकोनविंशतिः समुद्देशनकालाः, संख्येयानि पदसहस्राणि पदाग्रेण, संख्येयानि अक्षराणि, अनन्ता गमाः, अनन्ताः पर्यवाः, परीतास्त्रसाः, अनन्ताः स्थावराः, शाश्वतकृतनिबद्धनिकाचिता जिनप्रज्ञप्ता भावा आख्यायन्ते, प्रज्ञाप्यन्ते, प्ररूप्यन्ते, दर्यन्ते, निदश्यन्ते, उपदर्यन्ते । स एवम् आत्मा, एवं ज्ञाता, एवं विज्ञाता, एवं चरणकरणप्ररूपणा आख्यायते ६ । ता एता ज्ञाताधर्मकथाः ॥ सू०५०॥
टोका-' से किं तक' इत्यादि।
अथ कास्ता ज्ञाताधर्मकथा:-प्रवचनस्य षष्ठमङ्गं ज्ञाताधर्मकथाङ्गसूत्रं किंविधम् ? इति प्रश्नः। उत्तरयति-ज्ञाताधर्मकथासु ज्ञातानि-उदाहरणानि, तत्मधाना धर्मकथाः, अथवा-प्रथमश्रुतस्कन्धो ज्ञाताभिधायकत्वात् ज्ञातानि, द्वितीयस्तु धर्मकथाः, ज्ञातानि
‘से किं तं णाया धम्मकहाओ?' इत्यादि।
शिष्य प्रश्न-हे भदन्त ! ज्ञाता धर्मकथा नामक छठवें अंग का क्या स्वरूप हैं ? उत्तर-ज्ञाता धर्मकथा नाम के छठवें अंग का स्वरूप इस प्रकार है-ज्ञात नाम उदाहरणों का है। जिसमें उदाहरण प्रधान धर्मकथाएँ हैं वह ज्ञाताधर्म कथा है । अथवा-इसके दो श्रुतस्कंध है । इनमें प्रथम श्रुतस्कंध का नाम ज्ञाता है और दूसरे का नाम धर्मकथा है। इस
"से कि त णाया धम्मकहाओ ? त्याह
શિષ્યને પ્રશ્ન-હે ભદત ! જ્ઞાતા ધર્મકથા નામના છઠ્ઠાં અંગેનું શું २१३५ छ ?
ઉત્તર–જ્ઞાતાધર્મકથા નામના છઠ્ઠાં અંગનું સ્વરૂપ આ પ્રમાણે છે
જ્ઞાતા નામ ઉદાહરણાનું છે. જેમાં ઉદાહરણ પ્રધાન ધર્મકથાઓ છે તે જ્ઞાતાધર્મકથા છે. અથવા તેના બે શ્રુતસ્કંધ છે તેમના પહેલા શ્રતસ્કંધનું નામ જ્ઞાતા છે, અને બીજાનું નામ ધર્મકથા છે. આ રીતે એ બનને મળવાથી
શ્રી નન્દી સૂત્ર