Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५७४
नन्दीसूत्रे ___ सूत्रेण-सूत्ररूपतया कृतं-रचितम् , सूत्रकृतम् । यद्यपि सर्वाण्यङ्गानि सूत्ररूपतयैव विहितानि, तथापि रूढिवशादिदमेवाङ्ग सूत्रकृताङ्गशब्देन पोच्यते । इति । उत्तरयति-सूत्रकृते खलु लोकः-लोक्यते-केवलालोकेन दृश्यते इति लोकः-पञ्चास्तिकायात्मकः स सूच्यते। तथा-अलोकः लोकभिन्नः स सूच्यते। लोकालोक लक्षणं चेदम्___ "धर्मादीनां वृत्ति, द्रव्याणां भवति यत्र तत् क्षेत्रम् ।
तैव्यैः सहलोक,-स्तद्विपरीतं ह्यलोकाख्यम् " ॥इति । तथा-लोकालोकं लोकश्च अलोकश्व-लोकालोकं तत् सूच्यते । तथा-जीवा: चेतनालक्षणाः सूच्यन्ते, अजीवाः जीवविपरीतस्वरूपाः धर्माधर्माकाशपुद्गलास्तिकायावासमयाः ___ इस तरह जो सूत्ररूप से रचा गया है वह सूत्रकृत अंग है और यह द्वितीय अंग है। इसी विषय को जानने के लिये यह प्रश्न उपस्थित हुआ है । उत्तररूपमें अब सूत्रकार कहते हैं-'सूयगडेणं०' इत्यादि।
सूत्रकृताङ्ग में पञ्चास्तिकायात्मक इस लोक की प्ररूपणा की गयी है। 'लोक्यते इति लोकः' इस व्युत्पत्ति के अनुसार जो केवलज्ञानरूपी आलोकप्रकाश से देखा जावे वह लोक है। यह पाँच अस्तिकायों से युक्त है। इस प्रकार के लोक की प्ररूपणा हुई है । लोक से भिन्न अलोक है, इस अलोकाकाश की भी वहा प्ररूपणा हुई है । लोकाकाश और अलोकाकाश का स्वरूप इस प्रकार बतलाया है-'जितने क्षेत्र में धर्मादिक द्रव्यों का अस्तित्व पाया जाता है उतना क्षेत्र लोकाकाश, एवं जहा केवल आकाश ही आकाश है वह अलोकाकाश है।' इसी तरह इसमें जीव, अजीव और जीवाजीव वर्णित हुए हैं । चेतना जिसका एक मात्र लक्षण है वह
આ પ્રકારે જે સત્રરૂપે રચાયું છે તે સૂત્રકૃત અંગ છે, અને તે બીજું અંગ છે. એજ વિષયને જાણવાને માટે આ પ્રશ્ન ઉદ્ભવ્યું છે. ઉત્તરરૂપે હવે सूत्र४२ ४३ छ–“सूयगडे णं." त्यादि.
सूत्रतम पयास्तिय३५ २. सोनी ५३५ ४१ छ, 'लोक्यते इति लोकः' मा व्युत्पत्ति अनुसार, २ पसज्ञानरुपी मासोप्राशयी नेवाय als છે. એ પાંચ અસ્તિકાથી યુક્ત છે. આ પ્રકારના લેકની પ્રરૂપણ આ સૂત્રમાં કરાઈ છે. લોકથી જુદે અલોક છે. આ અલકાકાશની પણ ત્યાં પ્રરૂપણા થઈ છે. લોકાકાશ, અને અલકાકાશનું સ્વરૂપ આ પ્રકારે બતાવ્યું છે. જેટલાં ક્ષેત્રમાં ધર્માદિક દ્રવ્યોનું અસ્તિત્વ હોય છે. એટલું ક્ષેત્ર કાકોશ તેમજ જ્યાં કેવળ આકાશ જ આકાશ છે, તે અલોકાકાશ છે. એજ રીતે એમાં જીવ અજીવ અને જીવાજીવનું વર્ણન થયું છે. ચેતના જેનું એકમાત્ર લક્ષણ છે. તે જીવ છે.
શ્રી નન્દી સૂત્ર