Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५८२
नन्दीसत्रे एक आदौ प्रारम्भे यस्यां सा एकादिका तया, एकोत्तरिकया क्रमेणैकैकसंख्यारूपया वृद्धया दशस्थानकविवर्द्धितानां दशस्थानक पर्यन्तं वृद्धिमुपगतानां भावानां पदार्थानां प्ररूपणा आख्यायते-कथ्यते । अयं भावः-स्थानाङ्गसूत्रे-एक स्थानकत्वेनारभ्य क्रमेगैकैकस्थानद्धया वृद्धिमुपगतानां दशस्थानक पर्यन्तानां भावानां प्ररूपणा क्रियते -इति । तथा-स्थाने स्थानाङ्गे. खलु परोता: संख्याता वाचनाः, संख्येयानि अनुयोगद्वाराणि, संख्येयाः वेष्टकाः, संख्येयाः श्लोकाः, संख्येया नियुक्तयः, संख्येयाः संग्रहण्यः, संख्येयाः प्रतिपत्तयः। तत्खलु अङ्गार्थतया अङ्गापेक्षया वतीयमङ्गम् । अत्रएकः श्रुतस्कन्धः, दश अध्ययनानि, एकविंशतिरूद्देशनकालाः-द्वितीय तृतीय चतुर्थेषु स्थानेषु चत्वारश्चत्वार उद्देशकाः पञ्चमे त्रयः तथा-प्रथम षष्ठ सप्तमाष्टमनवमदशमेपु स्थानेषु प्रत्येकत्रैकैकोद्देशसल्वात् षट् इत्येवमेकविंशति रुद्देशनकालाः, एकविंशतिः समुद्देशनकालाः, तथा-पदाग्रेण पदपरिणामेन द्विसप्ततिः पदसहस्राणि=द्वि सप्ततिआदि धातुओं के उत्पत्तिस्थान, आकरों-खानोका हृदों का-जलाशयों का, और गङ्गा आदि महानदियों का, कथन किया गया है।
तथा एकविधवक्तव्यता का द्विविधवक्तव्यताका यावत् दशविधवक्तव्यता तक का भी यहां कथन किया गया है। तथा जीवादिको की, पुद्गलोंकी एवं धर्मास्तिकाय आदिकों की यहां प्ररूपणा की गई है। इस स्थानांगमूत्र की संख्याती वाचनाएँ हैं, संख्याते अनुयोग द्वार हैं, संख्याते वेष्टक है संख्याते श्लोक हैं संख्याती नियुक्तियां हैं प्रतिपत्तियां हैं, तथा संख्याती संग्रहणि गाथाएं हैं। यह स्थानांगमूत्र अंगों की अपेक्षा तीसरा अंग है । इस तीसरे अंगमें एक श्रुतप्कन्ध है। दश अध्ययनस्थान हैं। इक्कीस उद्देशनकाल तथा इक्कीस ही समुद्देशनकाल ઉત્પત્તિ સ્થાન આકર (ખા)નું હૃદોનું-જલાશોનું અને ગંગા આદિ મહાનદિનું કથન કરવામાં આવ્યું છે.
- તથા એકવિધ વક્તવ્યતાનું, દ્વિવિધ વક્તવ્યતાનું તે પ્રમાણે દશવિધવક્તવ્યતા સુધીનું પણ તેમાં વર્ણન કર્યું છે. તથા જીવાદિકેની, પુદગલની, અને ધર્માસ્તિકાય આદિકેની તેમાં પ્રરૂપણ કરવામાં આવી છે. આ સ્થાનાંગસૂત્રની સંખ્યાત વાચનાઓ છે, સંખ્યાત અનુયાગ દ્વાર છે, સંખ્યાત વેષ્ટક છે, સંખ્યાત શ્લોક છે, સંખ્યાત નિર્યુક્તિઓ છે, સંખ્યાત પ્રતિપત્તિઓ છે, તથા સંખ્યાત સંગ્રહણિ ગાથાઓ છે. અંગેની અપેક્ષાએ આ સ્થાનાંગસૂત્ર ત્રીજું અંગ છે. આ ત્રીજા અંગમાં એક શ્રતસ્કંધ છે. દસ અધ્યયનસ્થાન છે. એકવીશ ઉદેશનકાળ અને એકવીસ જ સમુદેશનકાળ છે.
શ્રી નન્દી સૂત્ર