Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४४
नन्दीसत्रे वैश्रवणोपपातः २०, वेलन्धरोपपातः २१, देवेन्द्रोपपातः २२, उत्थानश्रुतं २३, क्षुद्रिकाविमानप्रविभक्तिसूत्रादारभ्योत्थानश्रुतपर्यन्तं नोपलभ्यते । समुत्थानश्रुतम् २४, इदमिदानीमुपलभ्यते । 'नागपरिज्ञापनिकाः' इति, नागा:-नागकुमारास्तेषां परिज्ञापनं यस्यामागमपद्धतौ सा नागपरिज्ञापनिका, इदं सूत्रं नोपलभ्यते २५ । निरयावलिकाः आवलिकामविष्टाः श्रेणिरूपेण व्यवस्थिताः, नरकावासाः प्रसङ्गतस्तद्गामिनोनरास्तियश्चश्च वर्ण्यन्ते यत्र ता निरयावलिकाः । एकस्मिन्नागमे वाच्ये बहुवचनप्रयोगः शक्तिस्वाभाव्यात् , यथा 'पञ्चालाः' इत्यादौ । 'कल्पिकाः' इति, निरयावलिका सूत्रस्य नामान्तरम् । नरकावासमधिकृत्य 'निरयावलिकाः' इत्युच्यते । चेटकमधिकृत्य 'कल्पिकाः' इत्युच्यते । चेटको हि कल्पसमुत्पन्न इति तत्र वय॑ते । सूत्रमिदम् अन्तकृदशाङ्गस्योपाङ्गम् २६ । तथा-कल्पावतंसिका इति । यत्र कल्पावतंसकादेवविमानानां वर्णनं विद्यते ताः कल्पावतंसिकाः । अनुत्त१९, वैश्रमणोपपात २०, वेलंधरोपपात २१, देवेन्द्रोपपात २२, उत्थान श्रुत२३, क्षुद्रिकाविमानप्रविभक्तिसूत्र से लेकर इस उत्थानश्रुत तकके तेरह सूत्र उपलब्ध नहीं हैं २३, समुत्थानश्रुत यह इस समय उपलब्ध है २४, नागपरिज्ञापनिका इस सूत्र में नागकुमार जातिके देवोंका वर्णन किया गया है, यह इस समय उपलब्ध नहीं है २५, निरयावलिका इसमें श्रेणि रूपसे व्यवस्थित नरकों का, प्रसङ्गतः उनमें जानेवाले मनुष्य एवं तिर्यञ्चों का वर्णन किया गया है। कल्पिका यह निरयावलिका सूत्रका ही दूसरा नाम है । नरकावासकी अपेक्षा इसका नाम निरयावलिका तथा कल्पसमुत्पन्न चेटकका इसमें वर्णन होनेसे 'कल्पिका' ऐसा नाम प्रथित हुआ है। यह सूत्र अन्तकृत दशांगका उपांग है २६ । जिस सूत्र वैश्रम ५५ात, (२१) धरे।५पात, (२२) हेवेन्द्रोपात, (२3) Gथानश्रुत.
મુદ્રિકાવિમાન પ્રવિભક્તિ સૂત્રથી લઈને ઉત્થાનકૃત સુધીના તેર સૂત્ર 3५९५५ नथी (२४) समुत्थानश्रुत. मे मत्यारे 8 4 छ. (२५) नपरि. જ્ઞાનિકા–આ સૂત્રમાં નાગકુમાર જાતિના દેવેનું વર્ણન કરેલ છે. તે હાલમાં S५९५५ नथी. (२६) निश्यापति-तमा श्रेष्णा३३ व्यवस्थित न२नु, प्रसगत: તેમાં જનાર મનુષ્ય અને તિર્યંગનું વર્ણન કરેલ છે. આ નિરયાવલિકા સૂત્રનું બીજું નામ કલ્પિકા છે. નરકાવાસની અપેક્ષાએ તેનું નામ નિરયાવલિકા તથા કલ્પસમુત્પન્ન ચેટકનું તેમાં વર્ણન હોવાથી “કાલિકા” એવું નામ પ્રચલિત થયું છે. આ સૂત્ર અcકૃત દશાંગનું ઉપાંગ છે.
શ્રી નન્દી સૂત્ર