Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-आचारागस्वरूपवर्णनम्.
५५७ वादाङ्गं प्रथमम् , तस्य सर्वप्रवचनापेक्षया पूर्वमुक्तत्वात् । अस्य द्वौ श्रुतस्कन्धौ= अध्ययनसमूहौ, पञ्चविंशतिरध्ययनानिप्रथमे श्रुतस्कन्धे नव, द्वितीये षोडश, इति पञ्चविंशतिः । एषां नामानि एवं विज्ञेयानि-शस्त्रपरिज्ञा १, लोकविजयः २, शीतोष्णीयम् ३, सम्यक्त्वम् ४, आवन्ती ५, द्युतं ६, विमोहः ७, महापरिज्ञा ८, उप धानश्रुतम् ९, इति प्रथम श्रुतस्कन्धे नवाध्ययनानि । पिण्डैषणा १, शय्यैवणा २, ई बैंषणा ३, भाषैषणा ४, वस्त्रैषणा ५, पात्रैषणा ६, अवग्रहप्रतिमा ७, सप्तसप्तैकिका-अस्यां स्थानसप्तैकक १-नैषेधिकी सप्तैकक २-स्थण्डिल सप्तैकक ३-शब्दसप्तकक ४-रूपसप्तैकक ५-परक्रिया सप्तकका ६-न्योन्यक्रियासप्तकके ७-ति सप्ताकिया गया है। वैसे रचना की अपेक्षा तो बारहवां जो दृष्टिवाद अंग है वही प्रथम अंगमाना गया हैं, क्यों कि सर्वप्रवचन की अपेक्षा उसको पहिले कहा गया है । इस आचारांगसूत्र के दो श्रुतस्कंध-अध्ययन समूह हैं । प्रथम श्रुतस्कन्धमें नव अध्ययन तथा द्वितीय श्रुतस्कंधमें सोलह अध्ययन, इस प्रकार दोनों श्रुतस्कंधोंमें पचीस अध्ययन है। प्रथम श्रुतस्कंधमें कहे गये नौ अध्ययनों के नाम ये हैं-शस्त्रपरिज्ञा १, लोकविजय २, शीतोष्णीय ३, सम्यक्त्त्व ४, आवन्ती ५, द्युत ६, विमोह ७, महापरिज्ञा ८, तथा उपधानश्रुत ९। दूसरे श्रुतस्कंधमें कहे गये सोलह अध्ययनों के ये नाम हैं-पिण्डैषणा १, शय्यैषणा २, ईर्यैषणा ३, भाषैषणा ४, वस्त्रैषणा ५, पात्रैषणा ६, अवग्रह प्रतिमा ७, तथा सप्तसप्तकिका १४, यथा स्थानसप्तैकक ८, नैषेधिकी-सप्तैकक ९, स्थण्डिल सप्तैकक १०, शब्द सप्तकक ११, रूपसप्तैकक १२, परक्रिया सप्तैकक १३, अन्योन्यक्रिया લઈને અને પ્રથમ અંગ રૂપે પ્રગટ કરવામાં આવેલ છે. આમ તે રચનાની અપેક્ષાએ તે બારમું જે દૃષ્ટિવાદ અંગ છે એને જ પ્રથમ અંગ માનેલ છે, કારણ કે સર્વ પ્રવચનની અપેક્ષાએ તેને પહેલું કહ્યું છે. આ આચારાંગ સૂત્રના બે શ્રત ધ-અધ્યયન સમૂહ છે. પહેલા શ્રુત સ્કંધમાં નવ અધ્યયન અને બીજા શ્રુતસ્કંધમાં સોળ અધ્યય, આ રીતે બને શ્રુતસ્કંધમાં મળીને પચીસ અધ્યયન છે. પહેલા શ્રુતસ્કંધમાં આ નવ અધ્યયને છે-(૧) શાસ્ત્રપરિણા (२) सो विन्य, (3) शीतvीय, (४) सभ्यत्व, (५) सावन्ती, (९) धुत, (७) विभाड, (८) भडायरिज्ञा तथा, (८) S५यान श्रुत. मlon श्रुत२४ धमा माता सण मध्ययनानां नाम ॥ प्रमाणे छे-(१) (पडेषel, (२) शय्येष, (3) ध्यपणा, (४) भाषण, (५) पौष, (६) पात्रैष।, (७) मा प्रतिभा, (८) यथा-स्थानस ४४, () नैषधिती, सतें४४, (१०) स्थाठि सप्ते, (११) श६ सप्त४४, (१२) ३५सते, (१३) ५२जिया सप्त४, (१४) अन्या
શ્રી નન્દી સૂત્ર