Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-अङ्गबाहयश्रुतमेदाः संलेखनां कृत्वा निर्व्याघातं सचेष्टा एव भव चरमं प्रत्याख्यान्ति, एतत् सविस्तरं यत्राध्ययने वर्ण्यते तदध्ययनं महाप्रत्याख्यानमिति । २९ । एवमादि । एवमन्यदपि उत्कालिकं श्रुतं बोध्यम् , उपलक्षणमेतदिति भावः । इह पौरुषी मण्डल सूत्रादारभ्य महाप्रत्याख्यान पर्यन्तं सूत्रत्रयोदशकमपि नोपलभ्यते। उक्तमर्थ निगमयति-से तं०' इत्यादि । तदेतदुत्कालिक श्रुतं वर्णितमिति ॥ मू० ४३॥
अथ कालिक श्रुतमाह
मूलम् से किं तं कालियं ? । कालियं अणेगविहं पण्णत्तं । तं जहा-उत्तरज्झयणं १, दसाओ २, कप्पो, ३, ववहारो ४, निसीहं ५, महानिसीहं ६, इसिभासियं ७, जंबूदीवपन्नत्ती ८, दीवसागरपन्नत्ती ९, चंदपन्नत्ती १०, खुड्डियाविमाणपविभत्ती ११, महल्लियाविमाणपविभत्ती १२, अंगचूलिया १३, वग्गचूलिया १४, विवाहचूलिया १५, अरुणोववाए १६, वरुणोववाए १७, गरुलोववाए १८, धरणोववाए १९, वेसमणोववाह २०, वेलंधरोववाए २१, देविंदोववाए २२, उहाणसुयं २३, समुट्ठाणसुयं २४, नागपरिवर्जित चरम भवका प्रत्याख्यान करते हैं । जिनकल्पिक मुनि तो यद्यपि विहारसे ही संलेखना युक्त होते हैं तथापि वे यथायुक्त संलेखना करके अन्त में सचेष्ट अर्थात् सावधान ही व्याघातवर्जित चरम भवका प्रत्याख्यान करते हैं । इस विषयका जिस अध्ययनमें वर्णन किया गया है वह अध्ययन महाप्रत्याख्यान है २९ । इस तरह से और भी अनेक उत्कालिक सूत्र हैं । यह उत्कालिक सूत्रका वर्णन हुआ॥सू०४२॥ સુધી સંલેખના કરીને અને સચેષ્ટ એટલે કે સાવધાન જ વ્યાઘાત વર્જિત ચરમ ભવનું પ્રત્યાખ્યાન કરે છે. જિન કલ્પિક મુનિતે જે કે વિહારથી જ સંલેખને યુક્ત થાય છે છતાં પણ તેઓ યથાયોગ્ય સંલેખના કરીને અંતે સચેષ્ટ એટલે કે સાવધાન જ વ્યાઘાત વજિત ચરમ ભવનું પ્રત્યાખ્યાન કરે છે. આ વિષયનું જે અધ્યયનમાં વર્ણન કરાયું છે તે અધ્યયનનું નામ મહાપ્રત્યા ખાન છે (૨૯). આ રીતે બીજાં પણ અનેક ઉલ્કાલિક સૂત્ર છે. આ ઉત્કાલિક સૂત્રનું વર્ણન થયું છે સૂ. ૪૨ .
શ્રી નન્દી સૂત્ર