Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५२६
नन्दीसूत्रे एतमर्थ बोधयितुं पुनरुपन्यासः । अथवा सर्वेषु श्रुतभेदेष्वङ्गप्रविष्टानङ्गप्रविष्टभेदयोरहंदुपदेशानुसारित्वात् प्राधान्यमस्तीति बोधयितुं पुनस्तदुपादानमिति न दोषः । __ अङ्गप्रविष्टमिति । इह यथा पुरुषस्य द्वादशाङ्गानि भवन्ति, "द्वौ चरणौ, द्वे जङ्के, द्वे ऊरुणी, द्वे गात्रार्धे, द्वौ बाहू, ग्रीवा, शिरश्च । तथा चोक्तम्
पाददुगं जंघोरू, गातदुगद्धं तु दो य बाहूओ ।
गीवा सिरं च पुरिसो, बारस अंगो सुयविसिट्ठो ॥१॥ छाया-पादद्विकं जजोरू गात्र द्विकार्धे तु द्वौ च बाहू ।
ग्रीवा शिरश्च पुरुषो द्वादशाङ्गः श्रुतविशिष्टः ॥ १॥ तथा श्रुतरूपस्यापि परमपुरुषस्य द्वादशाङ्गानि आचारादीनि सन्तीति वेदितव्यम् । श्रुतपुरुषस्याङ्गेषु प्रविष्टम् अङ्गभावेन व्यवस्थितमित्यर्थः । अङ्गबाह्यमिति । यत्तु तस्यैव द्वादशाङ्गात्मकस्य श्रुतपुरुषस्यार्थावगमे परमोपकारकत्वेन स्थितं श्रुतं तदङ्गवाह्यम् तदेवानङ्गप्रविष्टमिति ।
तत्राल्पवक्तव्यतया प्रथममङ्गबाह्यमधिकृत्य पृच्छति-से किं त०' इत्यादि । अथ किं तद् अङ्गबाह्य ? मिति शिष्य प्रश्नः । उत्तरमाह-'अंगबाहिरं० ' इत्यादि । समस्त श्रुतके भेदों में इन्हीं दो भेदों की प्रधानता है, कारण इनमें ही अर्हन्त प्रभुके उपदेश की अनुसारिता रहती है। जिस प्रकार पुरुषकेये दो पैर २, दो जांघे ४, दो उरू ६, दो पार्श्वभाग ८, दो बाहु १०, ग्रीवा ११ और शिर १२, ये बारह अंग होते हैं उसी प्रकारसे श्रुतरूप परम पुरुषके भी ये आचारांग आदि बारह अंग होते हैं । इन बारह अंगों में जो श्रुतनिबद्ध हुआ है वह अंगप्रविष्ट श्रुत है । तथा जो श्रुत द्वादशांगात्मकश्रुत पुरुषके अर्थावगममें परम सहायक होता है वह अंगबाह्यश्रुत है । अंगबाह्यश्रुतका दुसरा नाम अनङ्गप्रविष्ट भी है। આ બે ભેદેમાં સમાવેશ થઈ જાય છે. તથા શ્રતના સમસ્ત ભેદોમાં એ બે ભેદની પ્રધાનતા છે, કારણ કે તેમનામાં જ અહંત ભગવાનના ઉપદેશની અનુસારિતા રહે છે. જે પ્રકારે પુરુષના બે પગ ૨, બે જંઘા ૪, બે ઉરૂ ૬, બે પાર્શ્વભાગ ૮, બે ભૂજા ૧૦, ગ્રીવા ૧૧, અને શિર ૧૨, એ બાર અંગ હોય છે. એ બાર અંગે માં જે શ્રત નિબદ્ધ થયું છે તે અંગપ્રવિષ્ટ શ્રત છે. તથા જે શ્રત દ્વાદશાંગાત્મકશ્રત પુરુષના અર્થાવગમમાં પરમ સહાયક થાય છે તે અંગબાહ્યીકૃત છે. અંગબાહી કૃતનું બીજું નામ અનંગપ્રવિષ્ટ પણ છે.
શ્રી નન્દી સૂત્ર