Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४८६
नन्दीसूत्रे परिकल्पितमित्यर्थः। तद् यथा-तत्-मिथ्याश्रुतं, यथा-येन प्रकारेण भगवता कथितं तथा कथयामीत्यर्थः । भारतं १, रामायणम् २, भीमासुरोक्तं-भीमासुरेण रचितं शास्त्रम् ३, कौटिल्यकं-कौटिल्येन-चाणक्येन निर्मितम् अर्थशास्त्रम् ४, शकटभद्रिकाः ५, घोटकमुखं घोटकमुखनामकं शास्त्रं ६, कार्पासिकं ७, नागम्क्ष्मम् ८, कनकसप्ततिः ९, वैशेषिकंकणाददर्शनम् १०, बुद्धवचनं-त्रिपिटकरूपं ११ राशिक-त्रैराशिकसम्पदायसम्बन्धी ग्रन्थविशेषः १२, कापिलकं सांख्यशास्त्रम् १३, लोकायतिकं चार्वाकदर्शनम् १४, षष्टितन्त्रं सांख्यशास्त्रग्रन्थविशेषः १५, माठरं-माठरनिमितं शास्त्रं षोडशतन्त्रस्थापको न्यायशास्त्रविशेषः १६, पुराणं १७, व्याकरणं १८, भागवतं १९, पातञ्जलं २०, पुष्यदैवतं २१, लेखः २२, गणितं२३, शकुनरुतम् २४, नाटकानि २५ इति । अथवा-अथ चेत्यर्थः। द्वासप्ततिः कला, चत्वारो वेदाः साङ्गोपाङ्गाः । एतानि भारतादीनि शास्त्राणि, यदा मिथ्यादृष्टेमिथ्यात्वेन परिगृहीतानि भवन्ति, तदा विपरीताभिनिवेशदृद्धिहेतुत्वान्मिथ्याश्रुतं जानना चाहिये । वे मिथ्याश्रुत ये हैं-भारत १, रामायण २, भीमासुर के द्वारा रचित शास्त्र, चाणक्य के द्वारा बनाया हुआ अर्थशास्त्र ४, शकटभद्रिका ५, घोटकमुख नामका शास्त्र ६, कासिक ७, नागसूक्ष्म ८, कनकसप्तति ९, वैशेषिकदर्शन १०, पिटकत्रय ११, त्रैराशिकसंप्रदाय संबंधी ग्रन्थविशेष १२, सांख्यशास्त्र १३, चार्वाक दर्शन १४, षष्ठितंत्र सांख्यों का ग्रन्थ विशेष १५, माठर-सोलह तत्वों की स्थापना करनेवाला न्यायशास्त्र का ग्रन्थविशेष १६, पुराण १७, व्याकरण १८, भागवत १९, पातञ्जल २०, पुष्पदैवत २१, लेख २२, गणित २३, शकुनरूत २४, एवं नाटक २५, । तथा बहत्तर कलाएँ सांगोपाङ्ग चारोंवेद। ये भारतादिकश्रुत जब मिथ्यादृष्टि जीवों द्वारा मिथ्यात्वपूर्वक परिगृहीत તથા અવાય અને ધારણારૂપ માન્યતાનું નામ મતિ છે. આ રીતે મતિ અને બુદ્ધિ વચ્ચે ભેદ સમજવાનું છે. એ મિથ્યાશ્રત આ પ્રમાણે છે-(૧) ભારત, (२) रामायण (3) लीभसुर द्वा२॥ २थित शास्त्र (४) या ये मनावयुमर्थशाख, (५) १४८ Fि (6) घोटभुम नामर्नु ॥ख, (७) पासि४, (८) नापसूक्ष्म. (4) ४ सH४, (१०) वैशेषिः शन, (११) पिटत्रय, (१२)
शशि संप्रदाय समधी अन्नविशेष, (१3) सांज्यशाख, (१४) याशिन, (१५) पष्ठित-सांज्योन। श्रन्थविशेष, (१६) भा४२-साण तत्त्वानी स्थापना ४२नार न्यायालन अन्यविशेष, (१७) पुरुष, (१८) व्या४२, (१८) मासपत, (२०) पाdva, (२१) पु.५वत, (२२) खेम, (२३) गणित, (२४) शgનરુત અને (૨૫) નાટક તથા તેર કળાઓ સાંગોપાંગ ચારે વેદ. એ ભારતાદિક કૃત જ્યારે મિદષ્ટિ જી દ્વારા મિથ્યાત્વપૂર્વક પરિગ્રહીત કરાય છે,
શ્રી નન્દી સૂત્ર