Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानवन्द्रिकाटीका-शानभेदाः। (स्रोमोक्षसमर्थनम्)
इतश्चापि मतिश्रुतयोर्भेदः, भेदभेदात् । तथाहि-अवग्रहादिभेदादष्टाविंशतिविधं मतिज्ञानम् , अङ्गप्रविष्टाधनेकभेदभिन्नं च श्रुतज्ञानम् । २। इन्द्रियोपलब्धिविभागादपि मतिश्रुतयोर्भेदः । तथा चोक्तम्
" सोइंदियोवलद्धी, होइ सुयं सेसयं तु मइनाणं ।
मोत्तूणं दव्वसुयं, अक्खरलंभो य सेसेसु" ॥१॥ छाया-श्रोत्रेन्द्रियोपलब्धिः , भवति श्रुतं शेषकं तु मतिज्ञानम् ।
मुक्त्वा द्रव्यश्रुतम् , अक्षरलाभश्च शेषेषु ॥ १ ॥ व्याख्या-श्रोत्रेन्द्रियेणोपलब्धिरेव श्रोत्रेन्द्रियोपलब्धिः श्रुतं भवति, सर्व वाक्यं सावधारणमिति न्यायाश्रयणात् । इह श्रोत्रेन्द्रियोपलब्धिरपि या श्रुताऽनुसारिणी सैव श्रुतमुच्यते, या तु अवग्रहेहावायरूपा सा मतिः। यदि श्रोत्रेन्द्रियेणीपलब्धिः श्रुतमेवेत्युच्यते, तर्हि मतेरपि श्रुतत्वमापद्यते, तच्चानिष्टम् , अतः श्रोत्रे. न्द्रियेणोपलब्धिरेव श्रुतमित्यवगन्तव्यम् । का निषेध नहीं किया गया है, क्यों कि श्रुतोपयोग से च्युत हुए जीव का क्रम से मति में अवस्थान माना ही जाता है। . भेदों की भिन्नता की अपेक्षा को लेकर भी मतिज्ञान और श्रुतज्ञान में भिन्नता आती है, क्यों कि अवग्रह, ईहा, अवाय और धारणा आदिके भेद से मतिज्ञान अठाईस प्रकार का है, तथा अंगप्रविष्ट और अंगबाह्य आदिके भेद से श्रुतज्ञान अनेक प्रकार का माना गया हैं ॥ २॥
इन्द्रियों के द्वारा जो उपलब्धि होती है सो उस उपलब्धि के विभाग से भी मति और श्रुत में भेद है । कहा भी है
"सोइंदियोवलद्धी, होइ सुयं सेसयं तु मइनाणं ।
मोतूणं व्वसुयं, अक्खरलंभो य सेसेसु" ॥ १ ॥ નથી, કારણ કે શ્રુતે પગથી ચુત થયેલ જીવના ક્રમથી મતિમાં અવસ્થાન મનાય છે જ. A ભેદની ભિન્નતાની અપેક્ષાએ ગણતાં પણ મતિજ્ઞાન અને શ્રુતજ્ઞાનમાં ભિન્નતા આવે છે કારણ કે અવગ્રહ ઈહા, અવાય અને ધારણું આદિના ભેદથી મતિજ્ઞાન અઠ્ઠાવીસ પ્રકારનું, તથા અંગપ્રવિષ્ટ અને અંગબાહા આદિના ભેદથી श्रुतज्ञान मने प्रानुं मनाय छे. ॥२॥ - ઈન્દ્રિ દ્વારા જે ઉપલબ્ધિ થાય છે તે ઉપલબ્ધિના વિભાગથી પણ મતિ भने श्रुतना लेह छ. यु ५ छ
" सोइंदियोवलद्धी, होइ सुयं सेसयं तु मइनाणं । मोत्तूणं दव्वसुयं, अक्खरलंभो य सेसेसु" ॥१॥
શ્રી નન્દી સૂત્ર