Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९४
नन्दीसूत्रे किञ्च-आवरणभेदाद मतिश्रुतयोर्भेदः ॥७॥ सू० २४॥
यथा मतिश्रुतयोः कार्यकारणभावात् परस्परं भेदः, तथा-सम्यग्दर्शन-मिथ्यादर्शन-परिग्रहभेदात् स्वरूपतोऽपि तयोर्भेद इति प्रदर्शयितुमाह
मूलम्--अविसेसिया मई मइनाणं च, मइ अन्नाणं च । विसेसिया सम्मदिहिस्स मई मइनाणं, मिच्छादिहिस्स मई मइ-अन्नाणं । अविसेसियं सुयं सुयनाणं च सुय-अन्नाणं च । विसेसियं सुयं सम्मदिहिस्स सुयं सुयनाणं, मिच्छदिहिस्स सुयं सुय अन्नाणं ॥ सू० २५॥
छाया-अविशेषिता मतिर्मतिज्ञानं च, मत्यज्ञानं च । विशेषिता सम्यग्दृष्टेर्मतिर्मतिज्ञानं, मिथ्यादृष्टेर्मतिर्मत्यज्ञानम् । अविशेषितं श्रुतं-श्रुतज्ञानं च, श्रुताज्ञानं च। विशेषितं श्रुतं-सम्यग्दृष्टेः श्रुतं श्रुतज्ञानं, मिथ्यादृष्टेः श्रुतं-श्रुताऽज्ञानम्।।मू०२५॥
टीका-'अविसेसिया' इत्यादि । अविशेषिता-स्वामिविशेषपरिग्रहरहिता सामान्यरूपेण विवक्षितेत्यर्थः, मतिज्ञानम् , मत्यज्ञानं चेत्युभयमुच्यते । विशेषिता स्वामिविशेषपरिगृहीता स्वामिना विशेष्यमाणा, विशेषरूपेण विवक्षिता मतिः स्वामिविशेषापेक्षया मतिः सम्यग्दृष्टेमविज्ञानमुच्यते, सम्यग्दृष्टिमतेर्यथावस्थितार्थ
मतिज्ञान का कारण मतिज्ञानावरणीय कर्म का क्षयोपशम, तथा श्रुतज्ञान का कारण श्रुतज्ञानावरणीय कर्म का क्षयोपशम है। इस आवरण के भेद से भी इन दोनों में भिन्नता आती है ॥ ७ ॥ सू० २४ ॥
जिस प्रकार मतिज्ञान और श्रुतज्ञान में कार्यकरणभाव को लेकर भेद प्रदर्शित किया गया है उसी प्रकार सम्यग्दृष्टि और मिथ्यादृष्टि के परिग्रह (स्वीकृति) के भेद से इन दोनों में स्वरूपतः भी भेद है, इस बात को सूत्रकार दिखलाते हैं-"अविसेसिया मई" इत्यादि ।
મતિજ્ઞાનનું કારણ મતિજ્ઞાનાવરણીય કમને ક્ષયે પશમ, તથા શ્રુતજ્ઞાનનું કારણે શ્રુતજ્ઞાનાવરણીય કર્મને ક્ષપશમ છે. આ આવરણના તફાવતને લીધે ५४] समन्नमा लिन्नता छ. ॥ ७॥ सू. २४ ॥
જે રીતે મતિજ્ઞાન અને શ્રુતજ્ઞાનમાં કાર્યકારણભાવને લીધે ભેદ દર્શાવાયે છે. એજ રીતે સમ્યગુદષ્ટિ અને મિથ્યાદષ્ટિના પરિગ્રહ (સ્વીકૃતિ) ના ભેદથી એ બન્નેમાં સ્વરૂપતઃ પણ ભેદ છે, એ વાતને સૂત્રકાર બતાવે છે
" अविसेसिया मई०" त्याह.
શ્રી નન્દી સૂત્ર