Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४५०
नन्दीमत्रे भवन्ति, तेषां तत्र विद्यमानत्वात् । त एव घकारटकाराकारपर्याया रथशब्दादिषु अस्तित्वेनाऽसम्बद्धा भवन्ति, तेषां तत्राभावात् । तदेवं स्वपर्याया अस्तित्वेन तत्र सम्बद्धा अन्यत्र चाऽसम्बद्धा भवन्ति । त एव स्वपर्याया नास्तित्वेन तत्रासम्बद्धाः, अन्यत्र तु सम्बद्धा भवन्ति ।
तथा-ये रथशब्दस्य स्वपर्यायास्ते तत्रास्तित्वेन सम्बद्धाः, तेषां तत्र विद्यमानत्वात् । घटशब्दे त्वसम्बद्धाः, तेषां तत्रासत्त्वात् । त एव च रथशब्दे नास्तित्वेनासम्बद्धाः, घटशब्दे तु सम्बद्धा इति तदेतद् अनाक्षरं वर्णितमिति शेषः। से संबंधित और अस्तित्व धर्म से असंबंधित कही गई हैं। जैसे-घट शब्द में "घ, ट, अ" रूप अर्थात्-घकार, टकार, अकाररूप जो पर्यायें हैं, ये वहां (घट में) अस्तित्व धर्म से संबंध रखने वाली हैं, क्यों कि इनकी यहां विद्यमानता है । तथा रथ आदि शब्दों में इनकी विद्यमानता नहीं होने के कारण ये वहां रथ आदि में अस्तित्व धर्म से असंबंधित हैं । इस तरह स्वपर्याय वहां (घट शब्द में ) अस्तित्व से संबद्ध है और अन्यत्र रथ आदि में अस्तित्व से वह संबद्ध नहीं है, तथा यही स्वपर्याय नास्तित्व से वहां असंबद्ध है, और अस्तित्व से संबद्ध है। इसी तरह रथ आदि शब्दों की जो स्वपर्यायें हैं वे वहां अस्तित्व धर्म से सुसंबंधित हैं, कारण उनकी ही वहां विद्यमानता है, घट शब्द में इनकी विद्यमानता नहीं होने से ये वहां असंबंधित हैं। रथ शब्द में ये नास्तित्व धर्म से असंबद्ध इस लिये मानी गई हैं कि वहां उनकी (र, थ, अ) की विद्यमानता है और घट शब्द में नास्तित्व धर्मसे संबंधित इसलिये मावेश छ. म घट' शमां “घ, ट, अ," ३५ ४२, १२, અકાર રૂપ જે પર્યા છે તેઓ ત્યાં (ઘટમાં) અસ્તિત્વધર્મથી સંબંધ રાખનારી છે, કારણ કે તેમની ત્યાં હાજરી છે. તથા “રથ” આદિમાં તેમની विद्यमान (81) नावाने ४२णे तसा त्यां ( २२ महिमा) मस्तिત્વધર્મથી અસંબધિત છે. આ રીતે સ્વપિય ત્યાં (ઘટ શબ્દમાં) અસ્તિત્વથી સંબદ્ધ છે અને અન્યત્ર (રથ આદિમાં) અસ્તિત્વથી તે સંબદ્ધ નથી, તથા એજ સ્વપર્યાય નાસ્તિત્વથી ત્યાં અસંબદ્ધ છે અને અસ્તિત્વથી સંબદ્ધ છે. એજ પ્રમાણે રથ આદિ શબ્દોની જે સ્વપર્યા છે તેઓ ત્યાં અસ્તિત્વધર્મથી સુસંબધિત છે, કારણ કે તેમની જ ત્યાં વિદ્યમાનતા છે, “ઘટ” શબ્દમાં તેમની વિદ્યમાનતા ન હોવાથી તેઓ ત્યાં અસંબંધિત છે. “રથ” શબ્દમાં તેઓ नास्तित्वधर्मथी २२ ते पारणे मानी छ त्यो तमनी (र, थ, अ) વિદ્યમાનતા છે અને ઘટ શબ્દમાં નાસ્તિત્વધર્મથી સંબંધિત તે કારણે માનેલી
શ્રી નન્દી સૂત્ર