Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-सम्यक्श्रुतमेदाः पूजिताश्चेति समासः । त्रलोक्येन निरीक्षितमहितपूजिताः-त्रैलोक्यनिरीक्षितमहितपूजितास्तैरिति विग्रहः । त्रैलोक्यशब्देन भवनपति १-व्यन्तर-नर-विद्याधर-ज्योतिष्क २-वैमानिकानां ३ ग्रहणम् । तत्र निरीक्षिताः मनोरथपरंपरासंपत्तिसंभवविनिश्चयसमुत्थसंमदविकाशिलोचनैर्भक्तिनरालोकिताः, महिताः अनन्यसाधा. रणगुणोत्कीर्तनेन प्रशंसिताः, पूजिता प्रशस्तभावेन कायेन नमस्कृताः वीतरागाणां पुष्पादिभिः साद्यपूजाया निषिद्धत्वात् । तथा-अतीतप्रत्युत्पन्नानागत ज्ञायकैः-अतीतं भूतकालिकं, प्रत्युत्पन्नं वर्तमानकालिकम् , अनागतं-भविष्यकालिकं तेषां ज्ञायकाः=ज्ञातारस्तैः, तथा सर्वज्ञैः-सर्व-समस्तं द्रव्यपदेशपर्यायरूपं वस्तु जानन्तीति सर्वज्ञास्तैः, तथा सर्वदर्शिभिः सर्वप्राणिगणमात्मवत् पश्यन्तीति सर्वदर्शिनस्तैः, प्रणीतम् अर्थकथनद्वारेण प्ररूपितम् , द्वादशाङ्ग-द्वादश अङ्गानि आचारादीनि यस्मिंस्तत् द्वादशाङ्गम् । गणिपिटका=गणो गच्छः, गुणगणो वाऽस्यास्तीति गणी आचार्यस्तस्य पिटकः मञ्जूषा, पिटक इव पिटकः-सर्वस्वमित्यर्थः । सर्वज्ञैः सर्वदर्शिभिस्तीर्थकरैर्यद् गणिपिटकरूपं द्वादशाङ्ग प्रणीतं तत् सम्यकश्रुतमिति निष्कर्षः। आनन्द-विकसित लोचनों के आलाकित, महित अनन्य साधारण गुणोकीर्तन पूर्वक प्रशंसित पूजित-वितरागों की पुष्यादि सामग्री से की गयी सावद्यपूजा निषिद्ध होने के कारण प्रशस्त भाव युक्त शरीर से नमस्कृत, ऐसे अरिहंत प्रभु द्वारा अर्थकथन-पूर्वक प्ररूपित हुआ है। ये अहंत प्रभु अतीत-भूत, प्रत्युत्पन्न-वर्तमान, तथा अनागत-भविष्यत्काल संबंधी समस्त पदार्थो के ज्ञाता, तथा सर्वज्ञ-समस्त-द्रव्यों के तथा उनकी समस्त पर्यायों के वेत्ता, एवं सर्वदर्शी-त्रिलोक-वर्ती समस्त जीव राशि को अपने तुल्य देखनेवाले होते हैं । सर्वज्ञ एवं सर्वदर्शी तीर्थकर प्रभुने जिसका अर्थतः प्ररूपण किया है वह द्वादशाङ्गगणिपिटक है। નથી આલેકિત, મહિત=અનન્ય સાધારણ ગુણત્કીર્તન પૂર્વક પ્રશસિત, પૂજિત=વીતરાગોની પુષ્પાદી સામગ્રીથી કરાતી સાવદ્ય પૂજા નિષિદ્ધ હેવાને કારણે પ્રશસ્ત ભાવયુકત શરીરથી નમસ્કૃત, એવા અરિહંત પ્રભુ દ્વારા અર્થકથન પ્રરૂપિત થયું છે. તે અહંત પ્રભુ ભૂત, વર્તમાન તથા ભવિષ્યકાળ સંબંધી સઘળા પદાર્થોના જ્ઞાતા, તથા સર્વજ્ઞ–સમસ્ત દ્રવ્યના પ્રદેશના તથા તેમની પર્યાના જાણનારા, અને સર્વદર્શી-ત્રિલેકવર્તી સમસ્ત જીવરાશિને પિતાની જેમ દેખનારા હોય છે. સર્વજ્ઞ અને સર્વદશી તીર્થંકર પ્રભુએ જેનું અર્થપૂર્વક પ્રરૂપણ કર્યું છે તે દ્વાદશાંગગણિ પિટક છે. તેને ગણિપિટક તે કારણે કહ્યું છે न०६०
શ્રી નન્દી સૂત્ર