Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-संक्षिश्रुतोपसंहारः
४७१ देतत्प्रतिबोधनार्थ प्रथमं कालिक्युपदेशेन संज्ञिनो ग्रहणम् । तदनन्तरमप्रधानत्वाद्धेतूपदेशेन संज्ञिनो ग्रहणं, ततः सर्वप्रधानत्वादन्ते दृष्टिवादोपदेशेन संज्ञिनो ग्रहणमिति ।
तदेतत् संज्ञिश्रुतं वर्णितम् । असंज्ञिश्रुतमपि वर्णितमित्याशयेनाह-' से तं असण्णिसुयं० ' इति । तदेतत् असंज्ञिश्रुतं वर्णितमित्यर्थः ॥ सू० ३९ ॥
संप्रति सूत्रकारः सम्यक्श्रुतं वर्णयति__ मूलम्-से किं तं सम्मसुयं ? सम्मसुयं जं इमं अरिहंतेहि भगवंतेहिं उप्पण्णनाणदंसणधरेहिं तेलुक्कनिरिक्खियमहियपूइएहिं तीयपडुप्पण्णमणागयजाणएहिं सव्वण्णूहिं सव्वदरिसाहि पर्णायं दुवालसंगं गणिपिडगं; तं जहा-आयारो १, सूयगडे २, ठाणं ३, समवाओ ४, विवाहपण्णत्ती ५, नायाधम्मकहाओ ६, उवासगदसाओ७, अंतगडदसाओ८,अणुत्तरोववाइयदसाओ ९, पण्हावागरणाइं १०, विवागसुयं ११, दिहिवाओ १२, इच्चेयं दुवालसंगं गणिपिडगं चोदसपुव्विस्स सम्मसुयं, अभिण्णदसपुदिवस सम्मसुयं, तेण परंभिण्णेसुभयणा।सेत्तंसम्मसुयं॥सू०४०॥ ____अर्थात्-जहां पर भी जीव को संज्ञी तथा असंज्ञी मानागया है वह कालि की उपदेश से ही माना गया जानना चाहिये, हेतूपदेश तथा दृष्टिवाद की अपेक्षा से नहीं। इसी बात को समझाने के लिये सूत्रकार ने सूत्रमें सर्वप्रथम कालिकी उपदेश की अपेक्षा संज्ञी जीव का कथन किया है। पश्चात् अप्रधान होने से हेतूपदेश की अपेक्षा से और सर्वप्रधान होने से अन्तमें दृष्टिवाद की अपेक्षा से संज्ञी जीव का कथन किया है। इस प्रकार यहांतक संज्ञिश्रुत और उसके संबंध से असंज्ञिश्रुतका वर्णन हुआ ॥ सू० ३९॥
એટલે કે જે કઈ જગ્યાએ જીવને સંજ્ઞી તથા અસંસી માનવામાં આવ્યું છે, તે કાલિકી ઉપદેશથી જ માનવામાં આવ્યો છે તેમ સમજવું. હેતુપદેશ તથા દૃષ્ટિવાદની અપેક્ષાએ નહીં. એજ વાતને સમજાવવાને માટે સૂત્રકારે સૂત્રમાં સૌથી પહેલાં કાલિકી ઉપદેશની અપેક્ષાએ સંજ્ઞી જીવનું વર્ણન કર્યું છે. ત્યાર બાદ અપ્રધીન હોવાથી હેતૂપદેશની અપેક્ષાએ અને સર્વ પ્રધાન હોવાથી અન્ને દૃષ્ટિવાદની અપેક્ષાએ સંસી જીવનું કથન કર્યું છે. આ રીતે અહીં સુધી સંજ્ઞીકૃત અને તેના सधथी मसज्ञिश्रुतनु वर्णन यु. ॥ सू 3८ ॥
શ્રી નન્દી સૂત્ર