Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका - अवग्रहमेदाः ।
३६५
मूलम् - तस्स णं इमे एगट्टिया नाणाघोषा नाणावंजणा पंच नामधिज्जा भवंति, तं जहा-ओगेण्हणया, उवधारणया, सवणया, अवलंबणया, मेहा । से तं उग्गहे || सू० ३० ॥
छाया - तस्स खलु इमानि एका र्थिकानि नानाघोषाणि नानाव्यञ्जनानि, पञ्चनामधेयानि भवन्ति, तत् यथा - अवग्रहणता, उपधारणता, श्रवणता, अवलम्बनता, मेधा । स एषोऽवग्रहः ॥ स० ३० ॥
टीका- ' तस्स णं० ' इत्यादि । तस्य = अवग्रहस्य खलु इमानि = अनन्तवक्ष्यमाणानि, नानाघोषाणि = नाना अनेकविधाः घोषा = उदात्तादयो यत्र तानि । तथा नानाव्यञ्जनानि - नाना = अनेकविधानि व्यञ्जनानि= व्यञ्जनवर्णाः ककरादयो यत्र तानि पञ्च पञ्चसंख्यकानि, नामधेयानि नामानि एकार्थकानि = अवग्रहसामान्यापेक्षया अभिन्नार्थकानि । अवग्रहविशेषापेक्षया तु हुआ करता है वह भावमन है । यहां भावमन का ग्रहण हुआ है । इसीसे द्रव्य मन का भी ग्रहण हो जाता है, कारण कि द्रव्यमन के विना भावमन नहीं होता । भावमन के विना द्रव्यमन तो हो जाता है । इसी तरह श्रोत्र इन्द्रिय से जो अर्थ का अवग्रह होता है वह श्रोत्रेन्द्रियार्थावग्रह, चक्षु इन्द्रिय से जो अर्थ का अवग्रह होता है वह चक्षुइन्द्रिय अर्थावग्रह है, इत्यादि रूप से शेष इन्द्रियों में भी जान लेना चाहिये || सू० २९ ॥ 'तस्स णं०' इत्यादि ।
,
अवग्रह के नाना उदात्त आदि घोष तथा अनेक विध व्यंजनककार आदि व्यंजन वर्ण वाले एकार्थक पांच नाम हैं । अर्थात् ये पांच
થયા કરે છે તે ભાવમન છે. અહીં ભાવમન ગ્રહણ કરેલ છે. તેથી દ્રવ્યમનનું પણ ગ્રહણ થઈ જાય છે, કારણ કે દ્રવ્યમન વિના ભાવમન હેતુ' નથી ભાવમન વિના દ્રવ્યમન હોઈ શકે છે. એજ પ્રમાણે શ્રોત્રેન્દ્રિયથી જે અને અવગ્રહ થાય છે તે શ્રોત્રેન્દ્રિયાર્થાવગ્રહ, ચક્ષુઇન્દ્રિયથી જે અથના અવગ્રહ થાય છે તે ચક્ષુરિન્દ્રિય અર્થાવગ્રહ છે, ઇત્યાદિ રીતે બાકીની ઇન્દ્રિયામાં પણ समते ॥ सू. २८- ॥
तस्स णं ० " त्याहि
અવગ્રહના અનેક ઉદાત્ત આદિ ઘાષ તથા અનેકવિધ વ્યંજન–કકાર આદિ. ગૃજન-વણુ વાળા એકાક પાંચ નામ છે. એટલે કે એ પાંચ નામ અવ
((
શ્રી નન્દી સૂત્ર