Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-संक्षेपतो मतिज्ञानप्ररूपणम्.
४३३
,
गन्धं रसं च स्पर्श च बद्धस्पृष्टं - बद्धम् = आश्लिष्टम् आत्मपदेशराक्ष्मीकृतं - दुग्धे जलमिवेत्यर्थः स्पृष्टं= स्पृष्टमात्रम्, शरीरे रजःकणवत् | आर्षत्वात् - ' बद्धपुट्ठे ' इति । अर्थस्तु स्पृष्टं बद्धं च स्पृष्टबद्धमिति बोध्यम्, पूर्व स्पृष्टं पश्चाद् बद्धं स्पृष्टबद्धम्, स्पर्शमात्राऽनन्तरमात्मप्रदेशैरागृहीतमित्यर्थः । घ्राणादिभिरिन्द्रियैर्जानातीति व्यारणाति = तीर्थंकरः कथयति ।
इह शब्द मुत्कर्षतो द्वादशयोजनेभ्य आगतं जीवः शृणोति । गन्धरसस्पर्श द्रव्याणि तु प्रत्येकमुत्कर्षतो नवभ्यो योजनेभ्य आगतानि घ्राणरसनस्पर्शनेन्द्रियैजीवो गृह्णाति । जघन्यतस्तुरूपं विहाय शब्दादिद्रव्याणि अङ्गुला संख्येयभागादागतानि गृह्णाति । चक्षुषा तु जघन्यतो योग्यदेशस्थंयोग्यविषयमङ्गुलसंख्येयभागवर्ति द्रव्यं गृहणाति । उत्कर्षतस्तु आत्माङ्गुलेन सातिरेकयोजनलक्षणवर्ति इन्द्रिय, रसनाइन्द्रिय तथा स्पर्शइन्द्रिय, ये अश्लिष्ट एवं स्पृष्ट हुए अपने विषय को गंध रस एवं स्पर्श को जानती हैं। "बद्ध पुहुं" यह आर्षवाक्य है अतः यहां 'पुहुं बद्ध' ऐसा समझना चाहिये, अर्थात् इन इन्द्रियों का विषय पहिले इन इन्द्रियोंके साथ स्पृष्ट होता है बादमें बद्ध होता है । ऐसा तीर्थंकर गणधरोंने कहा है।
-
बारह योजनसे आये हुए शब्दको कर्ण इन्द्रियके द्वारा जीव उत्कृष्ट की अपेक्षा विषय कर लिया करता है । इसी तरह उत्कृष्टकी अपेक्षा नौ २ योजन तक के गंध, रस, और स्पर्श द्रव्यों को प्राण आदि इन्द्रियों के द्वारा जीव विषय कर लिया करता है । जघन्यकी अपेक्षा रूपको छोड कर अंगुलके असंख्यातवें भागसे आये हुए शब्दादिक द्रव्योंको અમાં આન્યા છે. ધ્રાણેન્દ્રિય, રસનાઇન્દ્રિય તથા સ્પર્શઇન્દ્રિય, એ આશ્લિષ્ટ અને પૃષ્ટ થયેલ પેાતાના વિષયને-ગંધ, રસ અને સ્પને જાણે છે. “ पुट्ठ " मे भार्षवाय छे तेथी अहीं " पुटुं बद्ध " खेभ समभ्यानुं छे. એટલે કે એ ઇન્દ્રિયે ના વિષય પહેલાં એ ઇન્દ્રિચાની સાથે પૃષ્ટ થાય છે, પછી અદ્ધ થાય છે. એવુ' તીર્થંકર ગણધરાએ કહ્યું છે.
बद्ध
ખાર ચેાજનથી આવેલ શબ્દને જીવ કણુ ઈન્દ્રય દ્વારા ઉત્કૃષ્ટની અપેક્ષાએ વિષય કરી લે છે. એજ પ્રમાણે ઉત્કૃષ્ટની અપેક્ષાએ નવ, નવ, ચેાજન સુધીના ગધ, રસ અને સ્પર્શે દ્રવ્યાને ઘ્રાણેન્દ્રિય આદિ ઈન્દ્રિયા દ્વારા જીવ વિષય કરી લે છે. જઘન્યની અપેક્ષાએ રૂપને છોડીને અંગુલના અસંખ્યાતમાં ભાગથી
न० ५५
શ્રી નન્દી સૂત્ર