Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिका टीका-व्यञ्जनाक्षरनिरूपणम्.
अथ किं तत् व्यञ्जनाक्षरम् ? इति शिष्य प्रश्नः । उत्तरमाह ' वंजणक्खरं०' इत्यादि । व्यञ्जनाक्षरम्-अक्षरस्य व्यञ्जनाभिलाप इति । व्यज्यते-प्रकाश्यतेऽनेनार्थः प्रदीपेनेव घट इति व्यञ्जनम्-उच्चार्यमाणमकारादिकं वर्णजातम् , तस्य विवक्षितार्थाऽभिव्यञ्जकत्वात् । व्यञ्जनं च तदक्षरं चेति व्यञ्जनाक्षरम् । अमुमर्थमाश्रित्याह 'वंजणक्खरं अक्खरस्स वंजणाभिलावो' इति । व्यञ्जनाक्षरमक्षरस्य व्यञ्जनाभिलापः । अक्षरस्य-अकारादेर्वर्णसमूहस्य, व्यञ्जनाभिलापः-व्यञ्जनेन-व्यञ्जकत्वेन, अभिलापः=उच्चारणम् । अर्थव्यञ्जकत्वेनोचार्यमाणमकारादिवर्णजातमित्यर्थः ।
इह प्रसङ्गवशाद् व्यञ्जनाक्षरस्य भेदाः प्रदश्यन्ते -
अर्थाभिव्यञ्जकं तद् व्यञ्जनाक्षरं द्विविधम्-यथार्थनियतम् , अयथार्थनियतं च। तत्र-यथार्थनियतम्-अन्वर्थयुक्तम् । यथा-क्षपयतीति क्षपणः-मुनिः, तपसा कमचाहिये । इस प्रकार यह संज्ञाक्षर है ? ।
प्रश्न-व्यञ्जनाक्षर क्या है ? उत्तर-दीपकके द्वारा जिस तरहसे घट प्रकाशित किया जाता है, उसी प्रकार जिसके द्वारा अर्थका प्रकाशन होता है वह व्यञ्जनाक्षर है। इस तरह उच्चार्यमाण अकार आदि समूह का नाम व्यञ्जनाक्षर कहा गया है, क्यों कि इसीके द्वारा ही विवक्षित अर्थका बोध हुआ करता है । व्यञ्जनाक्षर श्रुत यथार्थनियत १ और अय. थार्थनियत २ के भेदसे दो प्रकारका है । सार्थक नामसंपन्न जो अक्षरहोता है उसका नाम यथार्थनियत है जैसे क्षपण शब्द । यह शब्द "क्षपयतीति क्षपणः" जो कर्मों को नष्ट करे वह क्षपण-मुनि कहलाता है, इस सार्थक नाम वाला है, इसलिये इस शब्द को अपने अर्थ के साथ नियत माना गया है। इसी तरह तपन-सूर्य आदि शब्द भी इसी तरह के આ પ્રકારનું આ સંજ્ઞાક્ષર છે (૧).
प्रश्न--व्याक्ष२ शु छ ? उत्तर--२ शते ही 43 पाने प्रोशित કરાય છે એ જ રીતે જેના દ્વારા અર્થ પ્રકાશિત થાય છે, તે વ્યંજનાક્ષર છે. આ રીતે ઉચ્ચાર્યમાણ અકાર આદિ સમૂહનું નામ વ્યંજનાક્ષર કહેલ છે, કારણ કે તેના દ્વારા જ વિવક્ષત અર્થને બંધ થાય છે. વ્યંજનાક્ષરકૃતના બે ભેદ છે–(૧) યથાર્થ નિયત, અને (૨) અયથાર્થ–નિયત. સાર્થક નામ સંપન્ન જે અક્ષર હોય छ, तेनु नाम यथार्थ नियत छ. २म क्ष५ श६. An v४ "क्षपयतीति क्षपणः" २ भाना क्षय ४२ ते क्षण-मुनि ४वाय छे. से साथ नामवाणा છે, તે કારણે એ શબ્દને પિતાના અર્થની સાથે નિયત માનેલ છે. એજ રીતે તપન આદિ શબ્દને પણ એજ પ્રકારના જાણવા. અયથાર્થનિયત તે છે કે જે સાર્થક
શ્રી નન્દી સૂત્ર