Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्रे एते चावग्रहादयोऽष्टाविंशतिभेदाः प्रत्येकं बह्वादिभिस्तद्भिन्नैश्च द्वादशसंख्यकैर्भदैभिद्यमानाः षट्त्रिंशदधिकशतत्रय (३३६) संख्यका भवन्ति । तथाहि-अवग्रहादयः खलु बहु-बहुविध-क्षिप्रा-ऽनिश्रिता-ऽसंदिग्ध-ध्रुव-भेदेन षविधानां तद्भिन्नानां च षड्विधानां शब्दाद्यर्थानां ग्राहका भवन्ति । बह्वर्थभिन्नः स्तोकार्थः । बहुविध इत्यस्माद् भिन्नोऽथ एकविधः, क्षिप्रमित्यस्माद्भिन्नं चिरमिति। एवं चावग्रहो बह्ववगृह्णाति १, अल्पमवगृह्णाति २, बहुविधमवगृह्णाति ३, एकविधमवगृह्णाति ४, क्षिप्रमवगृह्णाति ५, चिरेणावगृह्णाति ६, अनिश्रितम्-(अनुमानागम्यम्) अवगृह्णाति ७, निश्रितम् ( अनुमानगम्यम्) अवगृह्णाति ८ । असंदिग्धं (संदेहरहितम् ) अवगृह्णाति ९, संदिग्धम्-( संदेहयुक्तम् ) अवगृह्णाति १०, ध्रुवमव गृह्णाति ११, अध्रवमवगृह्णाति १२, तस्मात्-बह्ववग्रहः १, अल्पावग्रहः २, बहुवि.
अब सूत्रकार आभिनिबोधिक ज्ञानके-मतिज्ञानके तीनसौछत्तीस ( ३३६ ) भेद किस प्रकारसे होते हैं यह बात प्रकट करते हैं-बहु १, बहुविध २, क्षिप्र ३, अनिश्रित ४, असंदिग्ध ५ और ध्रुव ६, इन भेदों से, तथा इनके उल्टे एक १, एकविध २, अक्षिप्र ३, निश्रित ४, संदिग्ध ५ और अध्रुव ६, इन भेदोंसे शब्दादिक पदार्थ बारह बारह प्रकार के होते हैं।
ये बारह बारह प्रकारके शब्दादि पदार्थ श्रोत्रेन्द्रियादि छ से यथायोग्य गृहीत होते हैं। इस लिये बारहको छ से गुणा करने पर बहत्तर भेद होते हैं । इन बहत्तरमें भी प्रत्येक अवग्रह, ईहा, अवाय और धारणाके भेदसे चार चार प्रकारका होता हैं । इस प्रकार सबको जोडनेसे २८८ भेद होते हैं। तथा व्यजनावग्रह चक्षु और मनके विषयोंमें नहीं
હવે સૂત્રકાર આભિનિબેધિકજ્ઞાનના-મતિજ્ઞાનના-ત્રણસે છત્રીસ (૩૩૬) ले ४७ शत थाय छे को पात प्रगट रे छ. (१) मई, (२) महुविध, (3) क्षि, (४) अनिश्चित, (५) मसहि, मन (6) ध्रुप. होथी तथा तेना Geet (१) मे, (२) विध, (3) मक्षिप्र. (४)निश्चित, (५) सहिच, (६) म. એ ભેદથી શબ્દાદિક પદાર્થ બાર બાર પ્રકારના હોય છે.
એ બાર બાર પ્રકારના શબ્દાદિપદાર્થ શ્રોત્રેન્દ્રિયાદિ છ વડે યથાયોગ્ય ગૃહીત થાય છે. તેથી બારને છ વડે ગુણતા તેર ભેદ થાય છે. એ તેરમાં પણ પ્રત્યેક અવગ્રહ, ઈહા, અવાય, અને ધારણાના ભેદથી ચાર ચાર પ્રકારના હોય છે. આ પ્રકારે બધા મળીને બસ અડ્રાસી (૨૮૮) ભેદ થાય છે. તથા
શ્રી નન્દી સૂત્ર