Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
ज्ञानवन्द्रिका टीका-अवग्रहारीनां स्थितिकालप्ररूपणम्
अवग्रहादीनां कालमानमाह
मूलम्-उग्गहे इकसमइए, अंतोमुहुत्तिया ईहा, अंतोमुहुत्तिए अवाए, धारणा संखेज्जं वा कालं असंखेज्जं वा कालं ॥सू०३४॥ ___ छाया-अवग्रह एकसामायिकः । आन्तमौहूर्तिकी ईहा । आन्तमौहर्तिकोऽवायः । धारणा-संख्येयं वा कालम् , असंख्येयं वा कालम् ॥ सू० ३४ ॥
टोका-'उग्गहे' इत्यादि । अवग्रहः नैश्चयिकोऽर्थावग्रहः, स एक सामयिको भवति । ईहा आन्तमौहूर्तिकी भवति । अवाय आन्तमौहूर्तिको भवति । धारणा त्रिविधा-अविच्युति-वासना - स्मृतिभेदात् । तत्र-वासनारूपा धारणा, संख्येयं वा कालं भवति, असंख्येयं वा कालं भवति । तत्र संख्येयवर्षायुष्काणां संख्येयकालम् , असंख्येयवर्षायुष्काणामसंख्येयं कालं युगलाद्यपेक्षया भवति । अविच्युतिरूपा, स्मृतिरूपा च धारणा प्रत्येकमन्तर्मुहूते भवति ॥ सू० ३४ ॥
अब इन अवग्रह आदि ज्ञानों का कालमान कितना है यह सूत्रकार स्पष्ट करते हैं-'उग्गहे० ' इत्यादि।
नैश्चयिक अर्थाग्रवह का काल एक समय का है। ईहाज्ञान का काल अन्तर्मुहूर्त का है। अवायज्ञान का भी काल इतना ही है। अविच्युति, वासना और स्मृति के भेद से धारणा तीन प्रकार की है। इनमें वासनारूप धारणा का काल संख्यात अथवा असंख्यात काल है। जिनकी संख्यात वर्ष की आयु होती है उनकी अपेक्षा संख्यातकाल, तथा जिन जीवों की असंख्यातवर्ष की आयु होती है उनकी अपेक्षा असंख्यात काल जानना चाहिये । अविच्युति तथा स्मृतिरूप धारणा का काल अन्तर्मुहूर्त प्रमाण
હવે એ અવગ્રહ આદિ જ્ઞાનેનું કાલમાન કેટલું છે તે સૂત્રકાર સ્પષ્ટ ४२ छ-" उग्गहे." त्याल,
નૈશ્ચયિક અર્થાવગ્રહને કાળ એક સમયને છે. ઈહાજ્ઞાનને કાળ અન્તર્મુહતને છે. અવાયજ્ઞાનને કાળ પણ એટલો જ છે. અવિસ્મૃતિ, વાસના અને
સ્મૃતિ એ ત્રણ ભેદથી ધારણા ત્રણ પ્રકારની છે. તેમનામાં વાસનારૂપ ધારણાને કાળ સંખ્યાત અથવા અસંખ્યાત સમય છે. જેમની સંખ્યાત વર્ષની આયુ હોય છે તેમની અપેક્ષાએ સંખ્યાતકાળ, તથા જે જીની અસંખ્યાતવર્ષની આયુ હોય છે તેમની અપેક્ષાએ અસંખ્યાતકાળ સમજી લેવું જોઈએ. અવિ. श्युति तथा स्मृति३५ धारयानो ४ मन्तभुडूत प्रभार छ ॥ सू. ३४ ॥ __“ एवं अट्ठावीसइ विहस्स" त्यादि
શ્રી નન્દી સૂત્ર