Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३६३
ज्ञानचन्द्रिकाटीका-अर्थावग्रहमेदाः । भवतीत्याह-'अत्थुग्गहे ' इति । अर्थावग्रहः पइंविधः प्रज्ञप्तः । श्रोत्रेन्द्रियार्थावग्रहः श्रोत्रेन्द्रियेण, एवं चक्षुरिन्द्रियार्थावग्रहादिषु विज्ञेयम् । इदमत्र बोध्यम्-चक्षुर्मनसोस्तु व्यजनावग्रहो न भवति, ततस्तयोरावग्रह एव भवति। तत्र षष्ठभेदमाह-'नो इंदियअत्थुग्गहे ' इति। नो इन्द्रियार्थावग्रहः-नो इन्द्रियेण-भावमनसाऽर्थावग्रहो द्रव्येन्द्रियव्यापारनिरपेक्षो घटाद्यर्थस्वरूपपरिभावनाऽभिमुखः प्रथममेकसामयिको रूपाद्यर्थाकारादिविशेषचिन्तारहितोऽनिर्देश्यसामान्यमात्रचिन्तात्मको बोधः - नो इन्द्रियाथावग्रहः-नो इन्द्रियं हि मनः, तच्च द्विधा-द्रव्यरूपं भावरूपं च । तत्र मनःपर्याप्तिनामकर्मोदयाद् यन्मनःप्रायोग्यवर्गणादलिकानादाय मनस्त्वेन परिणमति तद् द्रव्यरूपं मनः । तथा द्रव्यमनोऽवष्टम्भेन जीवस्य यो मननपरिणामः स भावमनः। तत्रेह भावमनो गृह्यते । तद्ग्रहणे हि द्रव्यमनसोऽपि ग्रहणं भवत्येव, द्रव्यमनो विना भावमनसोऽसंभवात् , भावमनो विनाऽपि च द्रव्यमनो भवति ॥ सू० २९॥ ___ उत्तर-अर्थावग्रह छह प्रकारका बतलाया गया है, वे इस प्रकार हैं-१ श्रोत्रेन्द्रिय अर्थावग्रह, २ चक्षुरिन्द्रिय अर्थावग्रह, ३ जिवेन्द्रिय अर्थावग्रह, ४ घ्राणेन्द्रिय अर्थावग्रह, ५ स्पर्शेन्द्रियार्थावग्रह और ६ नो इन्द्रिय अर्थावग्रह । अर्थ का अवग्रह होना इसका नाम अर्थावग्रह है। सकल रूपादिक विशेष से निरपेक्ष होने की वजह से अनिर्देश्य सामान्य मात्र अर्थ का जानना, जैसे ' यह कुछ है' इसका नाम अर्थावग्रह है। नैश्चयिक और व्यावहारिक रूप से अर्थावग्रह दो प्रकार का होता है। नैश्चयिक अर्थावग्रह का काल एक समयमात्र है । यह निविकल्पकज्ञानरूप होता है । निर्विकल्पकज्ञान, दर्शनरूप होता है । तथा जो व्यावहारिक अर्थावग्रह होता है, अर्थात्-'यह शब्द है' इत्यादि प्रकार के
उत्तर-मर्थापड छ ।२ना मताच्या छ. ते मा प्रभारी छ-(१) श्रोत्र. ન્દ્રિય અર્થાવગ્રહ (૨) ચક્ષુરિન્દ્રિય અર્થાવગ્રહ (૩) જિહવેન્દ્રિય અર્થાવગ્રહ (૪) ધ્રાણેન્દ્રિય અર્થાવગ્રહ (૫) સ્પર્શેન્દ્રિય અર્થાવગ્રહ (૬)ને ઈન્દ્રિય અર્થાવગ્રહ અર્થને અવગ્રહ તેનું નામ અર્થાવગ્રહ છે. સકળ રૂપાદિક વિશેષથી નિરપેક્ષ હેવાને કારણે અનિદેશ્ય સામાન્ય માત્ર અર્થનું જાણવું, જેમકે “આ કંઈક છે ” તેનું નામ અથવગ્રહ છે. નૈૠયિક અને વ્યાવહારિક રૂપે અર્થાવગ્રહ બે પ્રકારનો છે. નિશ્ચયિક અર્થાવગ્રહને કાળ એક સમયમાત્ર છે. એ નિર્વિકલ્પકજ્ઞાનરૂપ હોય છે. નિર્વિકલ્પકજ્ઞાન દર્શનરૂપ હોય છે. તથા જે વ્યવહારિક અર્થાવગ્રહ થાય છે, એટલે કે “આ શબ્દ છે” ઇત્યાદિ પ્રકારના ઉલેખવાળે હેય છે, તેને
શ્રી નન્દી સૂત્ર