Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानवन्द्रिकाटीका ज्ञानभेदाः। (स्त्रामोक्षसमर्थनम् )
३०३ तत्राश्रुतनिश्रितस्य स्वल्पविषयकतया पूर्व तदेव प्रस्तौति-' से किं तं ' इत्यादि। अश्रुतनिश्रितस्याभिनिबोधिकस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह-'अस्सुयनिस्सियं-चउन्विहं पण्णत्तं' इत्यादि । अश्रुतनिश्रितं चतुर्विधं प्रज्ञप्तम् । तद् यथा औत्पत्तिकी १, वैनयिकी २, कर्मजा ३, पारिणामिकी ४ । इत्येवं चतुर्विधा बुद्धिः प्रोक्ता। औत्पत्तिकी-उत्पत्तिरेव न तु शास्त्राभ्यासकर्मपरिशीलनादिकं प्रयोजनं कारणं यस्याः सा औत्पत्तिकी। ___ ननु सर्वस्याः बुद्धेः कारणं क्षयोपशमस्तत् कथमुच्यते 'उत्पत्तिरेव प्रयोजनमस्याः? इति चेत् , उच्यते-क्षयोपशमः सर्वबुद्धिसाधारणस्ततो नासौ भेदेन प्रतिपत्तेः कारणं भवति । अथ च बुद्धयन्तराद् भेदेन प्रतिपत्त्यथै व्यपदेशान्तरं कर्तुमारब्धं, तत्र व्यपदेशान्तरनिमित्तं न किमपि विनयादिकं विद्यते, केवलमेवमेव तथोत्पत्तिरिति सैव साक्षानिर्दिष्टा । १। ____ अश्रुतनिश्रित के विषय का विवेचन अल्प है, इसलिये सूत्रकार पहिले श्रुतनिश्रित मतिज्ञान का विवेचन न करके पहिले अश्रुतनिश्रित मतिज्ञान का ही विवेचन करते हैं से किं तं अस्सुयनिस्सियं' इत्यादि। प्रश्न-अश्रुतनिश्रित मतिज्ञान का क्या स्वरूप है ? । उत्तर-अश्रुतनिश्रित मतिज्ञान चार प्रकार का है वे उसके चार प्रकार ये हैं-औत्पत्तिकी १, वैनयिकी २, कर्मजा ३ एवं पारिणामिकी ४, ये चार बुद्धियां हैं। जो बुद्धि शास्त्राभ्यास आदि के करने से उत्पन्न नहीं होती है, किन्तु जीव को स्वतः ही उत्पन्न होती है-जिस को व्यवहार में "हाजिरजवाब" कहते हैं इसका नाम औत्पत्तिकी बुद्धि है।
शंका-समस्त बुद्धियों का कारण क्षयोपशम कहा गया है, तो फिर यह बात कैसे मानी जा सकती है कि इस बुद्धि का कारण अपनी उत्पत्ति ही है।
અમૃતનિશ્રિતના વિષયનું વિવેચન ટૂંકું છે. તેથી સૂત્રકાર પહેલાં કૃતનિશ્રિતનું વિવેચન ન કરતાં અમૃતનિશ્રિતનું જ વિવેચન કરે છે.
પ્રશ્ન–અકૃતનિશ્રિત મતિજ્ઞાનનું શું સ્વરૂપ છે?
उत्तर-मश्रुतनिश्रित भतिज्ञान या प्रा२नु छ-(१) मोत्पत्ती , (२) वैनयिधी, (3) भन्न मन (४) पारियाभिटी, यार भति छ. २ मति શાસ્ત્રાભ્યાસ આદિ કરવાથી ઉત્પન્ન થતી નથી પણ આપોઆપ ઉત્પન્ન થાય છેજેને વહેવારમાં “ હાજર જવાબ” કહે છે. એનું નામ ઔત્તિકી મતિ છે.
- શંકા–સમસ્ત મતિનું કારણ ક્ષોપશમ દર્શાવેલ છે, તે આ વાત કેવી રીતે માની શકાય કે એ મતિ સ્વતઃ ઉત્પન્ન થાય છે?
શ્રી નન્દી સૂત્ર