Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१४
नन्दीखत्रे ___ अथवा-अनुमानं-ज्ञापकम् , हेतु:-कारकम्-उत्पादकम् , दृष्टान्तः-दृष्टोऽन्तो -निर्णयो वस्तुतत्त्वस्य यत्र स दृष्टान्तः-उदाहरणम् , तेषामितरेतरयोगद्वन्द्वः, अनुमानहेतुदृष्टान्तास्तैः साधिका, अनुमानहेतुदृष्टान्तैः साध्यमर्थ साधयति या सेत्यर्थः । तथा-वयोविपाकपरिणामा-वयः कालकृता देहावस्था, तस्य विपाकेन-प्रकर्षण, परिणामः-पुष्टता यस्या सा तथा। अपि च हितनिःश्रेयसफलवती-हितम्-अभ्युदयः, तत्कारणं वा, निःश्रेयसं-मोक्षः, तत्कारणं वा, हितनिःश्रेयसाभ्यां फलवती-सफला, अभ्युदयमोक्षसाधिका या बुद्धिः सा पारिणामिकी नाम-नाम्ना पारिणामिकीत्यर्थः ॥१॥
शिष्यानुग्रहार्थमुदाहरणैः पारिणामिक्याः स्वरूपं दर्शयितुमाहमूलम-अभए१,सिहि२, कुमारे३, देवी४, उदिओदए हवइ राया ५। __ साहू य नंदिसेणे ६, धणदत्ते ७, सावग ८, अमच्चे ९ ॥२॥ उपनय ४ और साध्य का उपसंहार निगमन हुआ ५ । इस तरह श्रोता को पंचावयवरूप वाक्य द्वारा जो ज्ञान कराया जाता है वह परार्थानुमान कहलाता है।
अथवा-जो ज्ञापक होता है वह अनुमान १, एवं जो कारक होता है वह हेतु २ । वस्तुतत्त्व का निर्णय जिसमें देखा जाता है वह दृष्टान्त है ३ । गाथा में “ अनुमान-हेतु-दृष्टान्त" यहां इतरेतर द्वन्द्व समास हुआ है । कालकृत देहावस्था का नाम वय है। इस तरह अनुमान, हेतु, दृष्टान्त द्वारा साध्य अर्थ को सिद्ध करने वाली, वय के विपाक के अनुरूप परिणमनवाली, एवं हित और कल्याणरूप फलवाली बुद्धि का नाम पारिणामिकी बुद्धि है ।। મહાનસ દુષ્ટાત ૩ પક્ષમાં હેતુને ઉપસંહાર ૪. અને સાધ્યને ઉપસંહાર નિગમન થ ૫. આ રીતે શ્રોતાને પંચાવયવરૂપ વાક્ય દ્વારા જે જ્ઞાન કરાવાય છે તે પરાર્થનમાન કહેવાય છે. અથવા (૧) જે જ્ઞાપક હોય છે તે અનુમાન અને (૨) જે કારણ હોય છે તે હેતુ છે. (૩) વસ્તુતત્વને નિર્ણય જેમાં
वामां मावे छ त टांत छ गाथाभां "अनुमान-हेतु-दृष्टान्त महतरेतर દ્વન્દ સમાસ થયો છે. કાલકૃત દેહાવસ્થાનું નામ વય છે. આ રીતે અનુમાન, હેતુ, દષ્ટાંત દ્વારા સાધ્ય અર્થને સિદ્ધ કરનારી, વયના વિપક પ્રમાણે પરિણામનવાળી, અને હિત અને કલ્યાણરૂપ ફળવાળી મતિનું નામ પરિણામિકી મતિ છે ઝા.
શ્રી નન્દી સૂત્ર