Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्रे छाया-अथ किं तत् श्रुतनिश्रितं ? । श्रुतनिश्रितं चतुर्विधं प्रज्ञप्तम् । तद् यथा-अवग्रहः १, ईहा २, अवायः ३, धारणा ४ ॥ मू० २६ ॥
टीका-' से किं तं ' इत्यादि । शिष्यः पृच्छति-अथ किं तत् श्रुतनिश्रितमिति । पूर्वनिर्दिष्टस्य श्रुतनिश्रितस्य मतिज्ञानस्य किं स्वरूपमित्यर्थः । उत्तरमाह'सुयनिस्सियं' इत्यादि।श्रुतनिश्रितं मतिज्ञानं चतुर्विधं प्रज्ञप्तम् । तद् यथा-अवग्रहः१, ईहा २, अवायः ३, धारणा ४ । तत्रावग्रहणमवग्रहः सामान्यार्थपरिच्छेदः । यद् विज्ञान सामान्यस्य शब्दरूपरसादिभिरनिर्देश्यस्वरूपकल्पनारहितस्य नामजात्यादिकल्पनारहितस्य च वस्तुनः परिच्छेदकमेकसामायिकं, सोऽवग्रहः, अव्यक्तं ज्ञानमिति
शिष्य पूछता है-हे भदन्त ! श्रुतनिश्रित मतिज्ञानका क्या स्वरूप है ? उत्तर-श्रुतनिश्रित मतिज्ञान चार प्रकारका है, वे उसके चार प्रकार ये हैं-अवग्रह १, ईहा २, अवाय ३, और धारणा ४। वस्तुका सामान्य रूपसे ज्ञान होना इसका नाम अवग्रह है । अवग्रह ज्ञानसे ऐसी वस्तु गृहीत होती है कि जिसमें जब तक वह अवग्रहके विषय भूतवाली रहती है तब तक नाम जाति आदिकी कल्पना नहीं होती है। अवग्रह का काल एक समय मात्र है। तात्पर्य-नाम जाति आदिकी विशेष कल्पनासे रहित सामान्य मात्र का ज्ञान अवग्रह है। जैसे गाढ अंधकारमें कुछ छू जाने पर ' यह कुछ है ' ऐसा ज्ञान । इस ज्ञानमें यह नहीं मालूम होता कि किस चीजका स्पर्श है ?, इस लिये इस अव्यक्त ज्ञानका नाम अवग्रह है। यही बात “सामान्यस्य शब्दरूपरसादिभिरनिर्देश्यस्य" इत्यादि पंक्तियों द्वारा स्पष्ट की गई है । अवग्रह ज्ञानमें
શિષ્ય પૂછે છે--હે ભદન્ત! શ્રત નિશ્ચિત મતિજ્ઞાનનું શું સ્વરૂપ છે?
ઉત્તર–શ્રતનિશ્ચિત મતિજ્ઞાન નીચે પ્રમાણે ચાર પ્રકારનું છે-(૧) અવગ્રહ (२) घडा (3) सपाय भने, (४) धा२९. पस्तुनु सामान्य३५थी शान थत्ते नु નામ અવગ્રહ છે. અવગ્રહ જ્ઞાનથી એવી વસ્તુ ગ્રહણ થાય છે કે જેમાં જ્યાં સુધી તે અવગ્રહના વિષયભૂત વાળી રહે છે ત્યાં સુધી નામ જાતિ આદિની કલ્પના થતી નથી. અવગ્રહને કાળ માત્ર એક સમય જ છે. તાત્પર્ય–નામ જાતિ આદિની વિશેષ કલ્પનાથી રહિત સામાન્ય માત્રનું જ્ઞાન અવગ્રહ છે. જેમ કે ગાઢા અંધારામાં કોઈ વસ્તુને સ્પર્શ થઈ જતાં “આ કંઈક છે” એવું જ્ઞાન. આ જ્ઞાનમાં એ ખબર પડતી નથી કે કઈ ચીજને સ્પર્શ છે? તેથી આ અવ્યક્ત शानन नाम २५वह छ. मे पात “ सामान्यस्य शब्दरूपरसादिभिरनिदेश्यस्य"
શ્રી નન્દી સૂત્ર