Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३०१
ज्ञानचन्द्रिकाटीका-ज्ञानभेदाः। (स्त्रीमोक्षसमर्थनम् )
मूलम्-से किं तं आभिणिबोहियनाणं? । आभिणिबोहियनाणं दुविहं पण्णत्तं। तं जहा--सुयनिस्सियं च, असुयनिस्सियं च । से किं तं असुयनिस्सियं ? । असुयनिस्सियं चउव्विहं पण्णत्तं । तं जहागाहा--उप्पत्तिया १, वेणइआ २, कम्मया ३, परिणामिया ४॥
बुद्धी चउव्विहा वुत्ता, पंचमा नोवलब्भई ॥ १॥ छाया-अथ किं तदाभिनिबोधिकज्ञानम् ? आभिनिबोधिकज्ञानं द्विविधं मज्ञप्तम् । तद् यथा-श्रुतनिश्रितं च अश्रुतनिश्रितं च ।
अथ किं तद् अश्रुतनिश्रितम् ? । अश्रुत निश्रितं चतुर्विधं प्रज्ञप्तम् । तद् यथागाथा-औत्पत्तिकी १, वैनयिकी २, कर्मजा ३, पारिणामिकी ४ । ___ बुद्धिश्चतुर्विधा उक्ता, पञ्चमी नोपलभ्यते ॥ १॥
टीका-से किं तं' इत्यादि । अथ किं तदाभिनिबोधिकज्ञानम् ? पूर्वनि र्दिष्टस्याभिनिबोधिकज्ञानस्य किं स्वरूपमित्यर्थः । उत्तरमाह-'आभिणिबोहिय नाणं दुविहं पण्णत्तं ' इत्यादि । आभिनिबोधिकज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथा-श्रुतनिश्रितं च, अश्रुतनिश्रितं च । इह श्रुत शब्देन-सामायिकमारभ्य लोकबिन्दुसारपर्यन्तं
प्रश्न-पूर्वनिर्दिष्ट आभिनियोधिकज्ञान का क्या स्वरूप है ? उत्तरआभिनिबोधिकज्ञान दो प्रकार का कहा गया है। वे दो प्रकार ये हैं-१ श्रुतनिश्रित और २ अश्रुतनिश्रित । श्रुतशब्द से सामायिक से लेकर लोकविन्दुसारनामक चौदहवें पूर्वपर्यन्त द्रव्यश्रुत ग्रहण किया गया है । इस द्रव्यश्रुत के अभ्यास से जनित जो संस्कार, उस संस्कार से समन्वित जिसकी बुद्धि है ऐसे प्राणी को मति के उत्पत्ति के समय
પ્રશ્નપૂર્વનિર્દિષ્ટ આભિનિબેધિકજ્ઞાનનું શું સ્વરૂપ છે?
ઉત્તર–આભિનિધિકજ્ઞાન બે પ્રકારનું બતાવ્યું છે. એ બે પ્રકાર આ प्रभार छ-(१) श्रुतनिश्रित मन (२) मश्रुतनिश्रित. श्रुतश६:43 सामायिस्थी લઈને લેકબિન્દુસાર નામના ચૌદમાં પૂર્વ સુધીનું દ્રવ્યશ્રત ગ્રહણ કરેલ છે. આ દ્રવ્યશ્રતના અભ્યાસથી ઉત્પન્ન થયેલ જે સંસ્કાર, એ સંસ્કારથી સમન્વિત જેની બુદ્ધિ છે એવાં પ્રાણીને મતિની ઉત્પત્તિ સમયે શાસ્ત્ર અને તેના અર્થની
શ્રી નન્દી સૂત્ર