Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
शानचन्द्रिकाटीका-शानभेदाः। (स्रोमोक्षसमर्थनम् )
२९१ तदेवं चक्षुरादीन्द्रियोपलब्धेः सामान्यतो मतिज्ञानरूपत्वं प्राप्तमित्यतस्तदपवादमाह-'मोत्तूणं दव्वसुयं' इति । मुक्त्वा द्रव्यश्रुतमिति । अयं भावः-द्रव्यश्रुतं मुक्त्वा विहाय, यः शेषेषु-चक्षुरादीन्द्रियेषु अक्षरलाभ:-शब्दार्थपर्यालोचनात्मकः सोऽवि श्रुतम् , न तु केवलोऽक्षरलाभः, ईहादिरूपायां मतावपि केवलस्याक्षरलाभस्य संभवात् ।
ननु यदि शेषेन्द्रियेषु अक्षरलाभः श्रुतं, तर्हि यदवधारणं पूर्वमुक्तं-'श्रोत्रेन्द्रियोपलब्धिरेव श्रुत'-मिति तद्विरुध्यते, शेषेन्द्रियोपलब्धेरपि संपति श्रुतत्वेन प्रतिपन्नत्वादितिचेत् , उच्यते-इह शेषेन्द्रियाक्षरलाभः स एव गृह्यते यः-खलु शब्दार्थपर्यालोचनानुसारी चाक्षरलाभः श्रोत्रेन्द्रियोपलब्धिकल्प इति न कश्चिदोषः ॥३॥ आया हुआ 'तु' शब्द यह बतलाता है कि श्रोत्र इन्द्रिय से जन्य भी कोई२ उपलब्धि जो अवग्रह, ईहा एवं अवायरूप होती है वह मतिज्ञान है। इस प्रकार चक्षुरादि इन्द्रियजन्य उपलब्धि में सामान्यरूप से मतिज्ञानरूपता प्राप्त होने पर सूत्रकार इसमें भी संशोधन उपस्थित करते हुए कहते हैं कि-"मोतूणं व्वसुयं"-"मुक्त्वा द्रव्यश्रुतम्" द्रव्यश्रुत को छोड़कर शेष इन्द्रियो में जो अक्षरलाभ होता है-शब्द और उसके अर्थको पर्यालोचना होती है-वह भी श्रुतज्ञान है, मतिज्ञान नहीं है। मात्र अक्षर का लाभ श्रुतज्ञान नहीं है किन्तु शब्द और उसके अर्थकी पर्यालोचनात्मकतारूप जो अक्षरलाभ है वही श्रुत है, कारण केवल अक्षरलाभ तो ईहादिरूप मतिज्ञान में भी संभवित होता है। __ शंका-यदि शेष इन्द्रियों में अक्षरलाभ श्रुत है तो पूर्व में जा ऐसा अवधारण किया है कि-"श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्" वह ठीक શબ્દ એ બતાવે છે કે શ્રોત્ર ઈન્દ્રિયથી જન્ય પણ કઈ કઈ ઉપલબ્ધિ જે અવગ્રહ, ઈહા, અને અવાયરૂપ હોય છે તે મતિજ્ઞાન છે. આ પ્રમાણે ચક્ષુ વગેરે ઇન્દ્રિયજન્ય ઉપલબ્ધિમાં સામાન્યરૂપે મતિજ્ઞાનરૂપતા પ્રાપ્ત હોવાથી सूत्रा२ तमः ५५ संशोधन २० २। छ है-“मोत्तणं दव्वसुयं "-"मुक्त्वा , द्रव्यश्रुतम्" द्रव्य श्रुतने छोडन माहीन्द्रियोमा अक्षरसाल थाय छ-श६ અને તેના અર્થની પર્યાલોચના થાય છે. તે પણ શ્રુતજ્ઞાન છે મતિજ્ઞાન નથી. માત્ર અક્ષરને લાભ શ્રુતજ્ઞાન નથી પણ શબ્દ અને તેના અર્થની પર્યાલોચનાત્મકતારૂપ જે અક્ષરલાભ છે એજ શ્રત છે, કારણ કે કેવળ અક્ષરલાભત ઈહાદિરૂપ મતિજ્ઞાનમાં પણ સંભવિત હોય છે.
શંકા–જે બાકીની ઇન્દ્રિમાં અક્ષરલાભ શ્રત છે તે પહેલાં જે એવું भधारण अयु छ“श्रोत्रेन्द्रियोपलब्धिरेव श्रुतम्" ते योग्य दास नथी.
શ્રી નન્દી સૂત્ર