Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२२
नन्दी सूत्रे
एवं च - " नास्ति स्त्रीणां मोक्षः, परिग्रहवत्त्वात् गृहस्थवत्" इत्यनुमानं निराकृतं धर्मोपकरणवस्त्रस्यापरिग्रहत्वेन प्रसाधितत्वादिति ।
॥ इति चैलस्य चारित्राभाव हेतुत्वनिराकरणम् ॥ १ ॥
स्त्रीत्वमेव चारित्रविरोधीत्यङ्गीकृत्य स्त्रीषु चारित्रासंभव इत्यपि कथनं न युक्तम् । यतो - यदि स्त्रीत्वस्य चारित्रविरोधः स्यात्, तदा तासामविशेषेणैव मत्राजनं निषिध्येत्' इत्थीओ पव्वावेडं न कप्पड़' इत्येवं वदेत्, न तु विशेषेण यथोच्यते- " गब्भिणी बालवच्छा य पव्त्रावेउं न कप्पइ " इति ।
॥ इति स्त्रीत्वमेव चारित्रविरोधीति पक्षस्य निराकरणम् ॥ २ ॥
"
का अभाव नहीं होता है, अतः जब वस्त्र में परिग्रहरूपता नहीं आती है तब ऐसा बोलना कि “स्त्रीणां न मोक्षः परिग्रहवत्वात् गृहस्थवत् ' "गृहस्थ की तरह परिग्रहयुक्त होने से स्त्रियों को मोक्ष नहीं होता है " वहखण्डित हो जाता है, क्यों कि वस्त्र धर्म का उपकरण है अतः वह परिग्रहरूप नहीं है ।
इसी तरह ऐसा कि " स्त्रीत्वमेव चारित्रविरोधि " अर्थात् " स्त्रीपना ही चारित्र का विरोधी है" सो ठीक नहीं है, कारण कि इस तरह यदि स्त्रीपने के साथ चारित्र का विरोध होता तो उन्हें बिना किसी विशेषता के दीक्षा देना ही निषिद्ध होता, परन्तु ऐसा तो है नहीं । शास्त्र में तो केवल ऐसा ही लिखा मिलता है कि “गभिणी बालवच्छा य पव्वावेडं न कप्पइ " - गर्भिणी को बालवत्सा को अर्थात् छोटे बच्चे वाली को दीक्षा नहीं देनी चाहिये । यदि सामान्यतः स्त्रियों के लिये दीक्षा का निषेध करना होता तो " इत्थीओ पब्वावेडं न कप्पड़ " ऐसा कहते !
ચારિત્રના અભાવ થતા નથી, તેથી જે વસ્ત્રમાં પરિગ્રહરૂપતા આવતી નથી तो मेवु मोसवु } " स्त्रीणां न मोक्षः परिग्रह वत्वात् गृहस्थवत् " " गृहस्थानी જેમ પરિગ્રહયુકત હોવાથી સ્ત્રીઓને મેાક્ષ મળતા નથી ” એ યુક્તિનું ખંડન થઈ જાય છે, કારણ કે વજ્ર ધર્મ'નું ઉપકરણ છે, તેથી તે પરિગ્રહરૂપ નથી. या रीते सेभ हेवु हे " स्त्रीत्वमेव चारित्रविरोधि ” भेटले स्त्रीयाशु જ ચારિત્રનું વિરાધી છે” તે પણ ખરાખર નથી, કારણ કે આ પ્રમાણે જો સ્ત્રીપણાની સાથે ચારિત્રના વિરોધ હોત તે તેમને કાઇ પણ વિશેષતા વિના દીક્ષા આપવાનું જ નિષિદ્ધ હોત, પણ એવું તે છે નહીં. શાસ્ત્રમાં તે ફકત मेवु समेतुं भजेछे ! " गब्भिणी बालवच्छा य पव्वावेडं न कप्पइ " सगर्भाने તથા બાલવત્તાને એટલે કે નાનાં બાળકવાળીને ઢીક્ષા ન આપવી જોઇએ. જો सामान्यतः स्त्रीयोने दीक्षानो निषेध रखो होत तो " इत्थीओ पव्वावेडं न कप्पड़ "
શ્રી નન્દી સૂત્ર