Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः । (स्त्रीमोक्षसमर्थनम् )
२७५
मूलम् - से किं तं परोक्खनाणं? । परोक्खनाणं दुविहं पण्णत्तं । तं जहा - आभिणिबोहियनाणपरोक्खं च, सुयनाणपरोक्खं च । जत्थ आभिणिबोहियनाणं, तत्थ सुयनाणं, जत्थ सुयनाणं तत्थ आभिणिबोहियनाणं, दोऽवि एयाई अण्णमण्णमणुगयाई, तहवि पुण इत्थ आयरिया नाणत्तं पण्णवयंति । अभिणिबुज्झइ ति आभिणिबोहियं, सुणेइ-त्ति सुयं, मइपुव्त्रं जेण सुयं न मई सुयपुब्विया ॥ सू० २४ ॥
छाया - अथ किं तत् परोक्षज्ञानम् ? परोक्षज्ञानं द्विविधं प्रज्ञप्तम् । तद् यथाआभिनिवोधिकज्ञानपरोक्षं च श्रुतज्ञानपरोक्षं च । यत्र आभिनिबोधिकज्ञानं तत्र श्रुतज्ञानं, यत्र श्रुतज्ञानं तत्राभिनिबोधिकज्ञानम्, द्वे अप्येते अन्योन्यमनुगते, तथापि पुनरत्राचार्या नानात्वं प्रज्ञापयन्ति - अभिनिबुध्यत इत्याभिनिवोधिकम् । शृणोतिइति श्रुतम् । मतिपूर्व येन श्रुतं न मतिः श्रुतपूर्विका ॥ सू० २४ ॥
से किं तं परोक्खनाणं ० ' इत्यादि ।
टीका - शिष्यः पृच्छति' से किं तं परोक्खनाणं ' इति । अथ किं तत् परोक्षज्ञानमिति । पूर्वनिर्दिष्टस्य परोक्षज्ञानस्य किं स्वरूपमिति प्रश्नः । उत्तरमाह'परोक्खनाणं दुविहं पण्णत्तं ० ' इत्यादि । परोक्षज्ञानं द्विविधं प्रज्ञप्तम् । तत्र परोक्षज्ञानशब्दार्थ उच्यते - परेभ्योऽक्षस्य यज्जायते, तत् परोक्षम् । अपौङ्गलिकत्वादरूपी जीवः, पौगलिकत्वात् तु रूपीणि द्रव्येन्द्रियमनांसि ततश्च जीवापेक्षया पराणि=
शिष्य पूछता है - हे भदन्त ! पूर्वनिर्दिष्ट परोक्षज्ञान का क्या स्वरूप है ? उत्तर - परोक्षज्ञान दो प्रकार का बतलाया गया है ! वे दो प्रकार ये हैं- आभिनिबोधिक ज्ञान और श्रुतज्ञान । आत्मा से भिन्न द्रव्य इन्द्रिय और मन से जो जीव को ज्ञान होता है वह परोक्षज्ञान कहलाता है। जीव से इन्द्रियां और मन इसलिये पर भिन्न मानी गई हैं कि जीव अरूपी हैं और द्रव्य - इन्द्रियां तथा मन रूपी हैं। जीव अरूपी इसलिये
,
શિષ્ય પૂછે છે:-હે ભદન્ત ! પૂર્વાદિષ્ટ પરાક્ષ જ્ઞાનનું કેવું સ્વરૂપ છે ? ઉત્તર:-પરાક્ષજ્ઞાન એ પ્રકારનુ બતાવ્યુ છે, તે બે પ્રકાર આ પ્રમાણે છે— આભિનિાધિક જ્ઞાન અને શ્રુતજ્ઞાન આત્માથી ભિન્ન દ્રવ્યઇન્દ્રિય અને મનથી જીવને જે જ્ઞાન થાય છે તે પરાક્ષજ્ઞાન કહેવાય છે. જીવથી ઇન્દ્રિયા અને મન તે કારણે ભિન્ન માનવામાં આવેલ છે કે જીવ અરૂપી છે, તથા દ્રવ્ય ઈન્દ્રિયા
શ્રી નન્દી સૂત્ર