Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२८४
नन्दीसूत्रे उक्तञ्च–जह सुहुमं भावेंदिय, नाणं दब्बेदियावरोहे वि।
तह दव्वसुयाभावे, भावसुयं पत्थिवाईणं ॥ १॥ छाया-यथा सूक्ष्मं भावेन्द्रिय-ज्ञानं द्रव्येन्द्रियापरोधेपि ।
तथा द्रव्यश्रुताभावे भावश्रुतं पार्थिवादीनाम् ॥ १॥ तस्मात् पूर्वोक्तमेव श्रुतलक्षणं समीचीनं नान्यदिति ।
तदेवं लक्षणभेदाद् भेदमभिधाय, संप्रति प्रकारान्तरेण भेदमाह-' मइपुव्वं.' इत्यादि । 'मतिपूर्व येन श्रुतं, न मतिः श्रुतपूर्विका' इति । इह पूर्वशब्दार्थः कारणम् , 'पृ पालनपूरणयो'-रित्यस्मादौणादिको वमत्ययः, पूर्यते याप्यते उनमें सूक्ष्म श्रुत ज्ञान का सद्भाव सिद्ध होता है। जो ऐसा न हो तो उनमें आहार आदि संज्ञाएँ नहीं बन सकती। कहा भी है
“जह सुहुमं भावें दिय,-नाणं व्वेंदियावरोहे वि।
तह दव्वसुयाभावे, भावसुयं पत्थिवाईणं" ॥१॥ इसलिये पूर्वोक्त ही श्रुत का लक्षण समीचीन है, इससे अन्य, श्रुत का लक्षण समीचीन नहीं है।
इस प्रकार सूत्रकार लक्षण के भेद से मतिज्ञान और श्रुतज्ञानमें भेद का प्रतिपादन करके अब प्रकारान्तर से इन दोनोंमें भेद का प्रतिपादन करते हैं-"मइपुव्वं जेण सुयं, न मई सुयपुब्विया" (मतिपूर्वयेन श्रुतं, न मतिः श्रुतपूर्विका) यहां पूर्व शब्द का अर्थ कारणपरक है। "पृ पालनपूरणयोः" पृ धातु से औणादिक वक् प्रत्यय होने पर पूर्व વિકલતા હોવા છતાં પણ તેમનામાં સૂક્ષ્મ શ્રુતજ્ઞાનને સદ્ભાવ સિદ્ધ થાય છે. જે એમ ન હોય તે તેમનામાં આહાર આદિ સંજ્ઞાઓ સંભાવેજ નહીં. કહ્યું પણ છે
"जह सुहुमं भावेदिय, नाणं दन्वें दियावरोहे वि ।
तह दव्वसुयाभावे, भावसुयं पत्थिवाईणं" ॥ १॥ અર્થા–જેમ દ્રન્દ્રિયના સ્વભાવમાં સૂક્ષ્મ ભાવેન્દ્રિયજ્ઞાન હોય છે તેમજ પૃથ્વી આદિ જીવોમાં પણ દ્રવ્યશ્રતના અભાવમાં ભાવકૃત હોય છે (૧).
તેથી પૂર્વોક્ત જ શ્રતનું લક્ષણ સમીચીન છે, તેથી જુદુ શ્રતનું લક્ષણ સમીચીન નથી.
આ પ્રમાણે લક્ષણના ભેદથી મતિજ્ઞાન અને શ્રતજ્ઞાનમાં ભેદને સિદ્ધ કરીને वे सूत्रा२ मीon प्रारे से मन्नन से प्रतिपान ४रे छे-“ मइपुवं जेण सुयं, न मई सुयपुब्विया" (मतिपूर्व येन श्रुतं, न मतिः श्रुतपूर्विका) मही पूर्व ७४ने। मर्थ ॥२४५२४ छ. "पू पालन-पूरणयोः " 'पू' धातुथी
શ્રી નન્દી સૂત્ર