Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानवन्द्रिकाटीका-शानभेदाः । (स्त्रीमोक्षसमर्थनम्) छाया-संमूछिम-भुजग-खग-चतुष्पद-सर्प-स्त्री-जलचरेभ्यः।
सनरेभ्यः सप्तसु, क्रमश उपपद्यन्ते नरकेषु ।। इति ॥ संमूर्छिम (१),-भुजग (२),-खग (३),-चतुष्पद (४), सर्प (५),-स्त्री (६), -जलचूर (७)-नराणामधोगतौ नास्ति तुल्यं सामर्थ्यम् , ऊर्ध्वगतौ तु तुल्यमेव सामथ्र्यम् । तदुक्तम्
सनि-तिरिक्खेहितो, सहस्सारंतिएम देवेसु ।
उप्पज्जंति परेसुवि, सव्वेसु वि माणुसेहिंतो ॥२॥ छाया-संज्ञि-तिर्यग्भ्यः, सहस्रारान्तिकेषु देवेषु ।
उत्पद्यन्ते परेष्वपि, सर्वेष्वपि मनुष्येभ्यः ॥ २॥ तथा चोर्ध्वगतौ स्त्रीणां पुरुषतुल्यसामर्थ्यसद्भावान्न विशिष्टसामर्थ्यासत्त्वम् । ततश्च पुरुषवत् स्त्रीणामप्यूर्ध्वगतियोग्यताऽस्त्येवेति ।
अर्थात् संमूर्छिम १, भुजग २, खग ३, चतुष्पद ४, सर्प ५, स्त्री ६, जलचर और मनुष्य ७ । इनकी अधोगति प्राप्ति में एक सी शक्ति नहीं है, फिर भी उर्ध्वगति प्राप्ति में एक सी शक्ति है। कहा भी है
“सन्नितिरिक्खेहितो, सहस्सारंतिएसु देवेसु ।
उप्पज्जंति परेसु वि, सव्वेसु वि माणुसेहिंतो" ॥२॥ अर्थात्-संज्ञितियंच से निकल कर जीव सहस्रार नामके आठवें देवलोक तक जाता है। मनुष्यसे निकला हुआ जीव उससे आगे सब देवलोकों में जा सकता है । इसलिये ऊर्ध्वगतिमें स्त्रियों के पुरुषतुल्य सामर्थ्यका सद्भाव होनेसे उनमें विशिष्ट सामर्थ्यका असत्त्व नहीं है, अतः पुरुषकी तरह स्त्रियों में ऊर्ध्वगमनकी योग्यता है ही।
मेट (१) स भूमि , (२) भुसा, (3) HI, (४) यतुप४, (५) सर्प, (6) सी, (७) य२ मने मनुष्य, अभनामा मधोगति प्रतिनी ४ सभी શક્તિ નથી, તે પણ ઉર્ધ્વગતિની પ્રાપ્તિની એક સરખી શકિત છે. કહ્યું પણ છે
" सन्नितिरिक्खेहितो, सहस्सारंतिएसु देवेसु । उत्पज्जति परेसु वि, सव्वेसु वि माणुसे हिंतो ॥२॥
એટલે કે સંસિ તિર્યંચમાંથી નીકળીને જીવ સહસ્ત્રાર નામનાં આઠમાં દેવલેક સુધી જાય છે. મનુષ્યમાંથી નીકળેલ જીવ તેનાથી આગળ બધા દેવલેકમાં જઈ શકે છે, તેથી ઉર્ધ્વગતિમાં સ્ત્રીઓને પુરુષતુલ્ય સામર્થ્યને સદ્ભાવ હોવાથી તેમનામાં વિશિષ્ટ સામર્થ્યને અભાવ નથી, તેથી પુરુષની જેમ સ્ત્રીઓમાં ઉર્ધ્વગમનની ગ્યતા છે જ,
શ્રી નન્દી સૂત્ર