Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानवन्द्रिकाटीका-शानभेदाः।
मूलम्-से किं तं अपडिवाइ ओहिनाणं ?। अपडिवाइ ओहिनाणं जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ, तेण परं अपडिवाइ ओहिनाणं, से तं अपडिवाइ ओहिनाणंद ॥ सू० १५॥ ___छाया--अथ किं तदप्रतिपात्यवधिज्ञानम् ? अप्रतिपात्यवधिज्ञानं येन अलोकस्य एकमपि आकाशप्रदेशं जानाति पश्यति, तेन परम् अप्रतिपाति अवधिज्ञानम्, तदेतत् प्रतिपात्यवधिज्ञानम् ६॥ मू० १५ ।।। ____टीका--से किं तं अपडिवाइ ओहिनाणं' इत्यादि । शिष्यः पृच्छति-अथ किं तद् अप्रतिपात्यवधिज्ञानम्-हे भदन्त ! पूर्वनिर्दिष्टस्य अप्रतिपात्यवधिज्ञानस्य किं स्वरूपमित्यर्थः ? । उत्तरमाह--'अपडिवाइ ओहिनाणं ' इत्यादि । हे शिष्य ! अप्रतिपात्यवधिज्ञानं वर्ण्यते । येनावधिज्ञानेन, अलोकस्य-अलोकाकाशस्य सम्बन्धिनमेकमप्याकाशप्रदेशम् , अपि शब्दात् बहून् वा-आकाशप्रदेशान् जानाति, पश्यति,
‘से किं तं अपडिवाइ ओहिनाणं' इत्यादि। शिष्य प्रश्न करता है-अप्रतिपाति अवधिज्ञान का क्या स्वरूप है ?
उत्तर-अप्रतिपाति अवधिज्ञान का स्वरूप इस प्रकार है-जिस अवधिज्ञान की सहायता से अवधिज्ञानी आत्मा अलोकाकाशतक के एक भी आकाशप्रदेश को अथवा बहुत से आकाशप्रदेशों को जानता
और देखता है वह अप्रतिपाती अवधिज्ञान है। यही बात-"जेणं अलोगस्स एगमवि आगासपएसं जाणइ पासइ०" इत्यादि पंक्तियों द्वारा बतलाई गई है। यद्यपि अलोकाकाश में अवधिज्ञान के द्वारा दृष्टव्य कोई वस्तु नहीं है फिर भी जो ऐसा कहा गया है कि-"अवधिज्ञानी अलोकाकाश के एक अथवा अनेक प्रदेशों को जानता देखता है" वह
" से किं तं अपडिवाइ ओहिनाण" त्यादि. शिष्य पूछे छे–“ मप्रतिपाति अवधिज्ञाननु शु २१३५ छ?"
ઉત્તર:–અપ્રતિપાતિ અવધિજ્ઞાનનું સ્વરૂપ આ પ્રમાણે છે-જે અવધિશાનની સહાયતાથી અવધિજ્ઞાની આત્મા અલકાકાશ સુધીના એક પણ આકાશ પ્રદેશને અથવા ઘણાં આકાશપ્રદેશને જાણે અને દેખે છે તે અપ્રતિપાતિ અવविज्ञान छ. मे पात “जेणं अलोगस्स एगमवि आगासपएस जाणइ पासइ" ઈત્યાદિ. પંકિતઓ દ્વારા બતાવવામાં આવી છે જે કે અલકાકાશમાં અવધિજ્ઞાન વડે દ્રષ્ટવ્ય કઈ વસ્તુ નથી તે પણ જે એવું કહ્યું છે કે “અવધિજ્ઞાની અલકાકાશના એક અથવા અનેક પ્રદેશને જાણે દેખે છે” તે માત્ર તેની
શ્રી નન્દી સૂત્ર