Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः ।
उक्तश्च
-" इहाधोलौकिकग्रामान् तिर्यग्लोकविवर्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि " ॥१॥
असौ - मनः पर्ययज्ञानी भावान् =पर्यायान् वेत्ति = जानाति । शेषं सुगमम् । ' उडूढं जाव ' इत्यादि । ऊर्ध्वं यावत् ज्योतिश्चक्रस्य उपरितनस्तलः तिर्यग यावदन्तोमनुष्य क्षेत्रे मनुष्यलोकान्त इत्यर्थः । अस्य व्याख्यामाह -
अर्धतृतीयेषु द्वीपसमुद्रेषु, पञ्चदशसु कर्मभूमिषु, त्रिंशति वा अकर्मभूमिपु, षट्पञ्चाशत्संख्येषु चान्तरद्वीपेषु संज्ञिनां, ते चापान्तरालगतावपि तदायुष्कसंवेदनादभिधीयन्ते एव न च तैरिहाधिकारः, अतो विशेषणमाह – 'पंचिंदियाणं ' इत्यादि, पञ्चेन्द्रियाणामिति । पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिपरिसमाप्तौ मनःपर्याप्तत्या अपर्याप्ता अपि भवन्ति । न च तैः प्रयोजनमिति विशेष - णान्तरमाह – पर्याप्तानामिति ।
१८९.
अधस्तन क्षुल्लक प्रतर हैं । मनःपर्ययज्ञानी उपरितन क्षुल्लक मतरों को नौ सौ योजन तक, नीचे अधस्तन क्षुल्लक प्रतरों को एक हजार योजन तक जानता और देखता है । कहा भी है
" इहावोलोकिकग्रामान्, तिर्यगुलोकविवर्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि " ॥ १ ॥ इस प्रकार प्रकट करके कि ऋजुमति मन:पर्ययज्ञानी जघन्य से अगुल के असंख्यातवें भाग को, तथा उत्कृष्ट से नीचे इस रत्नप्रभापृथिवी के उपरितन और अधस्तन क्षुल्लक प्रतरों तक को जानता है और देखता है । अब सूत्रकार ऊर्ध्व में ऋजुमति मन:पर्ययज्ञानो कहांतक जानता और देखता है वह बतलाते हैं - 'उड़ढं जाव' इत्यादि ।
મન:પર્યં યજ્ઞાની ઉપરિતન ક્ષુલ્લક પ્રતરાને નવસેા યાજન સુધી, નીચે અધસ્તન ક્ષુલ્લક પ્રતરાને એક હજાર ચેાજન સુધી જાણે છે અને દેખે છે-કહ્યું પણ છે" इहाधोलौकिकप्रामान्, तिर्यग्लोकविवर्तिनः । मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि " ॥१॥
આ પ્રમાણે “ ઋનુમતિ મનઃપયજ્ઞાની જઘન્યથી અંગુલના અસંખ્યા તમાં ભાગને તથા ઉત્કૃષ્ટથી નીચે આ રત્નપ્રભા પૃથ્વીના ઉપરિતન અને અધઃસ્તન ક્ષુલ્લક પ્રતાને પણ જાણે છે અને દેખે છે તે પ્રગટ કરીને હવે સૂત્રકાર ઋજુમતિ મનઃપયજ્ઞાની માં કયાં સુધી જાણે છે અને દેખે છે તે ખતાવે छे- “ उढं जाव " त्याहि.
શ્રી નન્દી સૂત્ર