Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानवन्द्रिकाटीका-शानभेदाः
तत एतयोरुपरि अन्येऽन्ये प्रतराः तिर्यग् अंगुलासंख्येयभागद्धया वर्धमानास्तावद् द्रष्टव्याः, यावावलोकमध्यम्। तत्र पञ्चरज्जुप्रमाणः प्रतरः। तत उपरि अन्येऽन्ये प्रतरास्तिर्यग अंगुलासंख्येयभागहान्या हीयमानास्तावद् द्रष्टव्याः, यावल्लोकान्ते एकरज्जुपमाणः प्रतरः । इहोर्वलोकमध्यवर्तिनं सर्वोत्कृष्टं पश्चरज्जुममाणं प्रतरमवधीकृत्य अन्ये उपरितना अधस्तनाश्च क्रमेण हीयमाना हीयमानाः सर्वेऽपि प्रतराः क्षुल्लकप्रतस इति व्यवह्रियन्ते, यावल्लोकान्ते तिर्यग्लोके च रज्जुप्रमाणः प्रतर इति । ___ तथा-तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकमतरस्य अधस्तिर्यगंगुलासंख्येयभागवृद्धया वर्धमानाः प्रतरास्तावद्वक्तव्याः, यावदधोलोकान्ते सर्वोत्कृष्टः सप्तरज्जुप्रमाणः प्रतरः । तं च सप्तरज्जुप्रमाणं प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमेण हीयमानाः क्षुल्लकातरा अभिधीयन्ते, यावत् तिर्यग्लोकमध्यवर्ती सर्वलघुः क्षुल्लकः प्रतरः । एषा क्षुल्लकातरमरूपणा ।
इसके बाद इन दोनों सर्वलघु क्षुल्लक प्रतरों के ऊपर और और प्रतर तियंकू अंगुल के असंख्यातवें भाग की वृद्धि से तबतक बढते हुए चले जाते हैं कि जबतक उर्ध्वलोक का मध्यभाग नहीं आ जाता है। यहां प्रतर का प्रमाण पांच राजू का होता है। इस प्रतर के ऊपर भी
और और प्रतर तिर्यक् अंगुल के असंख्यातवें भाग की हानि से घटते हुए चले जाते हैं और इस तरह ये तबतक घटते जाते हैं कि जबतक लोक के अन्त में एक राजू प्रमाण वाला प्रतर नहीं आ जाता है। इस तरह उर्ध्वलोक के मध्यवर्ती सर्वोत्कृष्ट पांच राजू प्रमाण वाले प्रतर से लगाकर अन्य उपरितन और अधस्तन प्रतर क्रम २ से घटते घटते बतलाये गये हैं। ये सब क्षुल्लक प्रतर हैं। ये क्षुल्लक प्रतर लोक के अन्तमें और तिर्यग्लोक में एक २ राजू प्रमाण वाले हैं।
ત્યાર બાદ તે બન્ને સર્વલઘુ ક્ષુલ્લક પ્રતની ઉપર જુદા જુદા પ્રતર તિર્યક અંગુલના અસંખ્યાતમાં ભાગની વૃદ્ધિથી ત્યાં સુધી વધતા જાય છે કે જ્યાં સુધી ઉક્વલકને મધ્ય ભાગ આવી જતો નથી. અહીં પ્રતરનું પ્રમાણ પાંચ રાજનું થઈ જાય છે. આ પ્રતરની ઉપર પણ જુદા જુદા પ્રતર તિર્યફ અંગુલના અસંખ્યાતમાં ભાગની હાનિથી ઘટતા જાય છે. જ્યાં સુધી લેકના અંતે એક રાજૂ પ્રમાણવાળું પ્રતર આવતું નથી. આ રીતે ઉદ્ઘલેકના મધ્યવતી સર્વોત્કૃષ્ટ પાંચ રાજ પ્રમાણુવાળાં પ્રતરથી માંડીને બીજા ઉપરિતન અને અધસ્તન પ્રતર કેમે કેમે ઘટતાં જતાં બતાવ્યાં છે. એ બધાં ક્ષુલ્લક પ્રતર છે એ ક્ષુલ્લક પ્રતર લોકના અંતમાં અને તિયકમાં એક એક રાજુ પ્રમાણવાળાં છે.
શ્રી નન્દી સૂત્ર