Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०४
नन्दीसूत्रे केवलज्ञानं पञ्चदशविधं भवतीति भावः । के ते पञ्चदश भेदाः ? इत्याह-'तं जहा' इत्यादि । तद् यथा-तीर्थसिद्धाः 'इत्यादि । तत्र तीर्थसिद्धाः-यदाश्रित्य जीवा अनन्तसंसारसागरं तरन्ति तत् तीर्थम् , तच्च यथावस्थितसकलजीवाजीवादिपदार्थसार्थप्ररूपकं चतुस्त्रिंशदतिशयसमन्वितपरमगुरुतीर्थकरप्रणीतं प्रवचनम् , एतच्च निराधारं न भवतीति गणधरा वा चतुर्विधसंघो वा तदाधारो वेदितव्यः । ततश्च तस्मिन् तीर्थे-तीर्थकरशासने प्रवृत्ते सति ये सिद्धाः निर्वृताः निर्वाणं प्राप्तास्ते तीर्थसिद्धाः, यथा वृषभसेनगणधरादयः १। सिद्ध, ३ तीर्थकरसिद्ध, ४ अतीर्थकरसिद्ध, ५ स्वयंधुद्धसिद्ध, ५ प्रत्येकबुद्धसिद्ध,७बुद्धबोधितसिद्ध, ८ स्त्रीलिङ्गसिद्ध, ९ पुरुषलिङ्गसिद्ध, १० नपुंसकलिङ्गसिद्ध, ११ स्वलिङ्गसिद्ध, १२ अन्यलिङ्गसिद्ध, १३ गृहिलिङ्गसिद्ध, १४ एकसिद्ध, १५ अनेकसिद्ध, यह अनन्तरसिद्ध केवलज्ञान है।
भावार्थ-सिद्धत्व को प्राप्त हुआ सिद्ध आत्मा प्रथम समय में जब तक वर्तमान है वह अनन्तरसिद्ध है । सिद्धत्व पद प्राप्त आत्मा एक समय के भीतर २ ही सिद्ध बन जाता है एक समय का भी यहां अन्तरव्यवधान नहीं पड़ता है । इस अनन्तरसिद्ध आत्मा का जो केवलज्ञान है वह अनन्तरसिद्ध-केवलज्ञान है । यह पन्द्रह प्रकार का बतलाया गया है । वे पन्द्रह भेद ये हैं-जिसका आश्रय कर जीव अनन्त संसार को पार कर देते हैं वह तीर्थ है । यह तीर्थ यथावस्थित सकल जीवादिक पदार्थों के यथार्थ स्वरूप का प्ररूपक जो प्रवचन है तत्स्वरूप माना गया। इस प्रवचन के प्रणेता ३४ चोंतीस अतिशयों से विराजमान परमगुरु तीर्थसिद्ध, (3) तीर्थ ४२सिद्ध, (४) अतीर्थ ४२-सिद्ध, (५) स्वयं मुद्धसिद्ध, (६) प्रत्येसुद्धसिद्ध, (७) मुद्धमाधितसिद्ध, (८) नालिसिद्ध, () पुरुषति सिद्ध, (१०) नपुंसलिंगसिद्ध, (११) स्पति गसिद्ध, (१२) २मन्यािसिद्ध, (१३) ગૃહિલિંગસિદ્ધ, (૧૪) એકસિદ્ધ, (૧૫) અનેકસિદ્ધ. આ અનન્તર સિદ્ધ કેવળજ્ઞાનનું સ્વરૂપ છે.
__ भावार्थः-सिद्धत्व पामेट सिद्ध मात्मा प्रथम समयमा नयां सुधीवत:માન છે તે અનન્તરસિદ્ધ છે. સિદ્ધત્વ પદ પામેલ આત્મા એક સમયની અંદર જ સિદ્ધ બની જાય છે. એક સમયનું પણ ત્યાં અન્તર–વ્યવધાન પડતું નથી. આ અનન્તરસિદ્ધ આત્માનું જે કેવળજ્ઞાન છે તે અનન્તરસિદ્ધ-કેવળજ્ઞાન છે. એ પંદર પ્રકારનું બતાવ્યું છે. તે પંદર ભેદ આ પ્રમાણે છે–જેને આશ્રય લઈને જીવ અનત સંસારને પાર કરી નાખે છે તે તીર્થ છે. આ તીર્થ યથાવસ્થિત સઘળા જીવાદિક પદાર્થોના યથાર્થ સ્વરૂપનું પ્રરૂપક જે પ્રવચન છે તવરૂપ માનેલ છે. આ પ્રવચનના પ્રણેતા ૩૪ ચેત્રીસ અતિશયોથી વિરાજમાન પરમગુરુ તીથ.
શ્રી નન્દી સૂત્ર