Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका-शानभेदाः। --पच्चक्खं दुविहं पन्नत्तं' इत्यादि । प्रत्यक्ष द्विविधं द्विप्रकारकं, प्रज्ञप्त-प्ररूपितं तीर्थङ्करैरिति भावः । तद् यथा तद्-द्वैविध्यं यथाऽस्ति तथा कथयामीत्यर्थः । इन्द्रियप्रत्यक्षं, नोइन्द्रियप्रत्यक्षं चेति भेदद्वयेन प्रत्यक्षं द्विविधमित्यर्थः । इह द्रव्यभावरूपं द्विविधमिन्द्रियं गृह्यते, एकस्याप्यभावे इन्द्रियप्रत्यक्षत्वाऽनुपपत्तेः । तत्रेन्द्रियस्य प्रत्यक्षमिन्द्रियप्रत्यक्षम् , इन्द्रियनिमित्तकम् इन्द्रियसम्बन्धि वा यत् प्रत्यक्षं, तदिन्द्रियप्रत्यक्षम् । नोइन्द्रियप्रत्यक्षम् यद् इन्द्रियप्रत्यक्षं न भवति, तत् नोइन्द्रियप्रत्यक्षम् । नोशब्दः सर्वनिषेधवाची, तेन मनसोऽपि कथश्चिदिन्द्रियत्वाङ्गीकारात् तन्निमित्तकं यद् ज्ञानं तत् परमार्थतः प्रत्यक्षं न भवतीति सिद्धम् ॥सू०३॥
इन्द्रियप्रत्यक्षस्य पञ्चविधत्वमाह-' से किं तं इंदियपच्चक्वं' इत्यादि । कर गुरु महाराज अब उसका उत्तर देनेका उपक्रम करते हुए कहते हैं कि हे शिष्य! तीर्थकरोंने प्रत्यक्ष दो प्रकार का बतलाया है वह इस
१ इन्द्रियप्रत्यक्ष और २ नोइन्द्रियप्रत्यक्ष । इन्द्रियप्रत्यक्ष वह है जो द्रव्य-इन्द्रिय और भाव-इन्द्रिय के द्वारा होता है। द्रव्यइन्द्रिय एवं भाव इन्द्रिय इन दोनों में से किसी एक के अभावमें इन्द्रियप्रत्यक्ष ज्ञान उत्पन्न नहीं हो सकता है। जिसमें इन इन्द्रियों की सहायता की अपेक्षा नहीं होती है वह नोइन्द्रियप्रत्यक्ष है। नोइन्द्रियमें 'नो' शब्द सर्व इन्द्रियों के निषेध का वाचक है । इससे यह सिद्ध हुआ कि अगर मनको भी कथंचित् इन्द्रियस्वरूप मान लिया जाय तो भी तज्जन्य ज्ञान परमार्थसे प्रत्यक्ष नहीं है ।।सू०३॥
अब इन्द्रियप्रत्यक्ष को कहते हैं-'से कि त इंन्द्रियपश्चक्ख' इत्यादि। ગુરૂમહારાજ તેને ઉત્તર દેવાને ઉપક્રમ કરતાં કહે છે કે હે શિષ્ય! તીર્થકરાએ “પ્રત્યક્ષ - બે પ્રકારના બતાવ્યાં છે તે આ પ્રમાણે છે –(૧) ઈન્દ્રિય પ્રત્યક્ષ અને (૨) નઈન્દ્રિયપ્રત્યક્ષ. ઈન્દ્રિયપ્રત્યક્ષ એ છે કે જે દ્રવ્ય ઈન્દ્રિય અને ભાવન્દ્રિયના દ્વારા થાય છે. દ્રવ્ય ઈન્દ્રિય અને ભાવઈન્દ્રિય, એ બનેમાંથી એકના અભાવમાં ઈન્દ્રિયપ્રત્યક્ષ જ્ઞાન ઉત્પન્ન થઈ શકતું નથી. જેમાં એ ઈન્દ્રિયેની સહાયતાની અપેક્ષા રહેતી નથી તે ઈન્દ્રિયપ્રત્યક્ષ છે. ને छन्द्रियमा 'नो' श६ सन्द्रियाना निषेधन पाय छ, माथी से सामित થયું કે જે મનને પણ કથંચિત્ ઈદ્રિયસ્વરૂપ માનવામાં આવે તે પણ તજજન્ય જ્ઞાન પરમાર્થથી પ્રત્યક્ષ નથી . સૂ૦૩ છે
डन्द्रियप्रत्यक्ष२ ४ छ-'से कि त इंदियपच्चक्खं त्याल
શ્રી નન્દી સૂત્ર