Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६०
नन्दी सूत्रे
घातिनीभिः सह वेद्यमानाः सर्वघातिरसविपाकं दर्शयन्ति । देशघातिनीभिः सह - वेद्यमानास्तु देशघातिरसविपाकं दर्शयन्ति । यथा स्वयमचौरश्चौरैः सह वर्त्तमानचौर saraभासते ।
आसां नामानि - प्रत्येकनामकर्मप्रकृतयोऽष्टौ - पराघातो १-च्छ्रवासा२-ऽऽतपो ३ - द्योता ४- ऽगुरुलघु ५- तीर्थकर ६- निर्माणो ७-पघात ८-रूपाः। शरीराष्टकम् - औदारिक १ - वैक्रिया २ -ssहारक ३ - तैजस४ - कार्मण ५- शरीराणि पञ्च, उपाङ्गानि त्रीणि - औदारिक- वैक्रिया -ऽऽहारकाङ्गोपाङ्गरूपाणि, एतान्यष्टौ । संस्थानानि पट् । संहननानि षट् । जातयः पञ्च । गतयश्चतस्रः । बिहायोगती द्वे । आनुपूर्व्याश्चतस्रः । आयूंषि चत्वारि । त्रसदशकम् । स्थावरदशकम् । गोत्रद्विकम् | वेदनीयद्वयम् । वर्णाश्चतस्रः । इति पञ्चसप्ततिः ७५ ।
अतः अघाती कहलाती हैं। ये अघाती प्रकृतियां सर्वघाती प्रकृतियों के साथ जब वेद्यमान होती हैं तब सर्वघाती रसविपाक को दिखलाती हैं। और जब देशघाती प्रकृतियों के साथ वेद्यमान होती हैं तब देशघाती रसविपाक को दिखलाती हैं। जैसे कोई स्वयं चोर नहीं होते हुए भी चोरों के साथ में रहने से चौर जैसा हो जाता है वैसे ही ये प्रकृतियां हैं।
वे ७५ पचहत्तर प्रकृतियां इस प्रकार हैं- पराघात १, उच्छ्वास २, आतप ३, उद्योत ४, अगुरुलघु ५, तीर्थकर ६, निर्माण ७, उपघात ८, औदारिक ९, वैक्रियिक १०, आहारक ११, तैजस १२, कार्मण १३, औदारिक अंगोपांग १४, वैक्रियिक अंगोपांग १५, आहारक अंगोपांग १६, संस्थान ६ (२२), संहनन ६ (२८), जाति ५ (३३), गति ४ (३७), કહેવાય છે. એ અઘાતી પ્રકૃતિયા સઘાતી પ્રકૃતિયાની સાથે જ્યારે વેદ્યમાન થાય છે ત્યારે સઘાતી રવિપાકને દર્શાવે છે, અને જ્યારે દેશધાતી પ્રકૃતિચેાની સાથે વેદ્યમાન થાય છે ત્યારે દેશઘાતી રસવિપાકને દર્શાવે છે. જેવી રીતે કાઇ પાતે ચાર ન હેાવા છતાં પણ ચારાની સાથે રહેવાથી ચાર જેવા અની જાય છે. એવી જ એ પ્રકૃતિયા છે.
२१
ते ७५ यातेर प्रमृतियों या प्रमाणे - ( १ ) पराधात, (२) वास, (3) भातप, (४) उद्योत, (4) मगु३लघु, (५) तीर्थ ४२, (७) निर्माण, (८) उपघात, (८) मोहारिङ, (१०) वैडिथिङ, (११) आडा२४, (१२) तेरस, (१३) अणु, (१४) भौहारिङ मंगोपांग, (१५) वैडियिङ मंगोपांग, (१६) महार अंगोपांग, संस्थान १ (१७६२२), सडेनन ६ (२३थी२८), अति य (२८थी 33 ), गति ४ (३४थी ३७), विडायोगति २ ( उ८थी उ८), मनुर्वी ४ (४०६४३),
શ્રી નન્દી સૂત્ર