Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दी सूत्रे
नन्वेवं क्षेत्रस्य कालादसंख्येयगुणता कथमवसीयते ? तत्राह-मूलम् सुमो य होइ कालो, तत्तो सुहुमयरं हवइ खेत्तं । अंगुलसेढीमेत्ते, ओसप्पिणिओ असंखेजा ॥ ८ ॥ से तं वड्ढमाणयं ओहिनाणं ॥ सू० १२ ॥ छाया -- सूक्ष्मश्च भवति कालः, ततः सूक्ष्मतरं भवति क्षेत्रम् | अङ्गुलश्रेणिमात्रे, अवसर्पिण्यः असंख्येयाः ॥ ८ ॥ तदेतद् वर्द्धमानकम् अवधिज्ञानम् ॥ सू० १२ ॥ टीका--" सुमो य' इत्यादि ।
' सुहुमो य होइ कालो ' इति - यथा सूक्ष्मस्तावत् कालो भवति, यथा उत्पलपत्रशतभेदे प्रतिपत्र भेदमसंख्येयाः समया लगन्तीत्यागमे प्रतिपाद्यते । न चातिजितने असंख्यात समय हैं उनकी अपेक्षा जघन्य अवधिज्ञान के विषयभूत हुए अंगुल के असंख्यातवें भागरूप क्षेत्र में ही जो असंख्यात प्रदेश हैं वे असंख्यात गुणे हैं। इसी तरह से सर्वत्र अवधि के विषयभूत काल की अपेक्षा अवधि के विषयभूत क्षेत्र में असंख्येय गुणे प्रदेश जानने चाहिये || गा० ७ ॥
इस तरह के वर्णन से काल की अपेक्षा क्षेत्र में असंख्येयगुणता कैसे जानी जाती है ? सो कहते हैं - 'सुमो य होइ कालो' इत्यादि ।
काल सूक्ष्म होता है, और इसकी अपेक्षा क्षेत्र सूक्ष्म होता है । अंगुलश्रेणिमात्र क्षेत्र में असंख्यात अवसर्पिणीकाल स्थित है। इस गाथा का खुलाशा अर्थ इस प्रकार है-काल इतना सूक्ष्म होता है कि कमल के तरा ऊपर रखे हुए अर्थात् एक ऊपर एक रखे हुए सौ पत्रों
१३८
સમય છે તેમની અપેક્ષાએ જઘન્ય અવધિજ્ઞાનના વિષયભૂત થયેલ અંગૂલનાં અસંખ્યાતમાં ભાગ રૂપ ક્ષેત્રમાં જ જે અસંખ્યાત પ્રદેશ છેતે અસ ખ્યાત ગણુાં છે. આ પ્રમાણે સર્વત્ર અવધિના વિષયભૂત કાળની અપેક્ષાએ અવિષેના વિષયભૂત ક્ષેત્રમાં અસંખ્યેય ગણાં પ્રદેશ જાણવા જોઈ એ.
આ પ્રમાણેનાં વર્ણનથી કાળની અપેક્ષાએ ક્ષેત્રમાં અસંખ્યેયગુણુતા કેવી रीते भषाय छे? तो उडे छे-" सुहुमो य होइ कालो " त्याहि आज सूक्ष्म હાય છે. અને તેનાં કરતાં ક્ષેત્ર સૂક્ષ્મ હોય છે. અંગુલશ્રેણિમાત્ર ક્ષેત્રમાં અસંખ્યાત અવસર્પિણી કાળ સ્થિત છે. આ ગાથાનેા ખુલાસાવાર અથ આ પ્રમાણે છે—કાળ એટલા સૂક્ષ્મ હાય છે કે કમળના તરા ઉપર રાખેલાં એટલે કે એક
શ્રી નન્દી સૂત્ર