Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दी सूत्रे
एतदुक्तं भवति - अवधिज्ञानी यदा क्षेत्रतोऽगुलस्यासंख्येयभागमात्रं पश्यति वदा कालतः- भावलिकाया अप्यसंख्येयमेव भागमतीतमनागतं च पश्यतीति । क्षेत्रकालदर्शनं चोपचारेणोच्यते । यतः क्षेत्रतः क्षेत्रव्यवस्थितानि दर्शनयोग्यानि द्रव्याणि पश्यति, कालतस्तु द्रव्यपर्यायान् विवक्षितकालान्तर्वर्तिनः पश्यत्यवधिर्न तु क्षेत्रकालौ, तस्य रूपिद्रव्यालम्बनत्वात् । एवमग्रेऽपि सर्वत्र द्रष्टव्यम् । इद्द गाथायेsपि जानाति, पश्यति' इति क्रियापदमध्याहार्यम् ।
4
१२४
तथा - ' दोसु संखिज्जा ' इति - द्वयोः = अंगुलावलिकयोः संख्येयं भागं पश्यति । यदाऽवधिज्ञानी - अंगुलस्य संख्येयभागमात्रं पश्यति तदा - आवलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः ।
इस का तात्पर्य इस प्रकार से है- जब अवधिज्ञानी क्षेत्र की अपेक्षा अंगुल के असंख्य भागमात्र क्षेत्र को देखता है उस समय वह काल की अपेक्षा आवलिका के असंख्यातवें भागमात्र ही अतीत अनागत काल को भी देखता है। क्षेत्र और काल को अवधि देखता है, यह तो उपचार से कहा जाता है, कारण कि क्षेत्र की अपेक्षा क्षेत्रव्यवस्थित दर्शनयोग्य द्रव्यों को ही अवधिज्ञानी देखता है, और काल की अपेक्षा विवक्षित कालान्तर्वर्ती पुद्गलद्रव्य की पर्यायों को ही देखता है, क्षेत्र और काल को नहीं देखता है, क्यों कि ये अमूर्त्तिक हैं, और अवधिज्ञान का विषय मूर्त्तिक द्रव्य है । " जानाति पश्यति" इन क्रियापदों का अध्याहार आगेकी तीन गाथाओंमें और लगा लेना चाहिये । अवधिज्ञानी जीव जिस समय अंगुल के असंख्येय भागमात्र क्षेत्र को देखता है, उस समय वह आवलिका के संख्येयभाग मात्र काल को भी देखता है ।
અવધિજ્ઞાની ક્ષેત્રની અપેક્ષાએ આંગળના અસંખ્યેય ભાગમાત્ર ક્ષેત્રને દેખે છે તે વખતે તે કાળની અપેક્ષાએ આલિકાના અસંખ્યાતમાં ભાગમાત્ર જ અતીત (भूत) अनागत (लविष्य) अजने पशु हेमे छे. क्षेत्र ने अपने अवधि 'हेये છે એ તેા ઉપચારથી કહેવાય છે, કારણ કે ક્ષેત્રની અપેક્ષાએ ક્ષેત્રવ્યવવસ્થિત દનચેાગ્ય દ્રવ્યોને જ અધિજ્ઞાની દેખે છે, અને કાળની અપેક્ષાએ વિવક્ષિત કાલાન્તવર્તી પુદ્ગલ દ્રવ્યની પર્યાયેાને જ જાણે છે, ક્ષેત્ર અને કાળને જાણતા નથી, કારણ કે તેએ અમૂર્ત્તિક છે. અને અવધિજ્ઞાનના વિષય મૂર્ત્તિક દ્રવ્ય છે. " जानाति, पश्यति " मा डियायहोनुं अध्याहार भागजनी ऋणु गाथाओोभां वधुभां લગાડી લેવું જોઈ એ. અવિધજ્ઞાની જીવ જે સમયે આંગળના અસંખ્યાતમા ભાગમાત્ર ક્ષેત્રને દેખે છે, તે સમયે તે આવલિકાના સ ંખ્યેયભાગમાત્ર કાળને પણ દેખે છે.
શ્રી નન્દી સૂત્ર