Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
शानचन्द्रिकाटीका-शानभेदाः। ___टोका-'संखेज्जम्मि उ काले ' इत्यादि । 'संख्ये ये' इति । संख्यायते, इति संख्येयः, स च संवत्सरमासादिरूपोऽपि भवति, अत इह 'तु' शब्दो विशेषणार्थः कृतः । कथंभूतकाले ? संख्येये वर्षसहस्रात् परोऽत्र संख्येय-शब्देन गृह्यते, तस्मिन् वर्षसहस्रात् परतोवर्तिनि काले-असंख्येयकालात् प्राक्, कालतः= संख्येयकालविषयकेऽवधौ जाते सति, क्षेत्रतः संख्येया द्वीपसमुद्रास्तस्यावधेविषया भवन्ति । अपि-शब्दान्महानेकोऽपि तदेकदेशोऽप्यवधेविषयो भवति । अयमर्थःअसंख्ययोजनप्रमाणस्वयंभूरमणद्वीपसमुद्रात्मकं महान्तमेकं पश्यति, तथा स्वयंभूरमणद्वीपसमुद्रसमुत्पन्नतिरश्चोऽवधिस्तदेकदेशं योजनप्रमाणं पश्यतीति ।
तथा-'कालम्मि असंखिज्जे' इत्यादि । कालतोऽसंख्येये-पल्योपमादि'संखेज्जमि उ काले' इत्यादि ।
इस गाथा में संख्येय-शब्द से एक हजार वर्ष के बाद का और असंख्यात वर्ष से पहिले का काल ग्रहण किया गया है। जो अवधिज्ञान काल की अपेक्षा संख्येय काल को विषय करनेवाला होगा वह अवधिज्ञान क्षेत्र की अपेक्षा संख्यात द्वीप और समुद्रों को विषय करनेवाला होगा। इसी तरह जो अवधिज्ञान काल की अपेक्षा संख्यात काल को विषय करनेवाला होगा, वह अवधिज्ञान असंख्यातयोजनप्रमाण अन्तिम स्वयंभूरमण द्वीप और स्वयंभूरमणसमुद्ररूप एक महान क्षेत्र को भी जाननेवाला होगा। तथा स्वयंभूरमण द्वीप और समुद्र में उत्पन्न हुए तिर्यश्च का अवधिज्ञान उसके योजनप्रमाण एकदेश को विषय करनेवाला होता है।
तथा काल की अपेक्षा जो अवधिज्ञान पल्योपम आदि असंख्येय “संखेज्जमि उ काले" त्याहि.
આ ગાથામાં સંખ્યય શબ્દ વડે એક હજાર વર્ષ પછી અને અસં. ખ્યાત વર્ષ પહેલાને કાળ ગ્રહણ કરેલ છે. જે અવધિજ્ઞાન કાળની અપેક્ષાએ સંખેય કાળને વિષય કરનારૂં હશે. એ જ રીતે જે અવધિજ્ઞાન કાળની અપેક્ષાએ સંખ્યાત કાળને વિષય કરનારું હશે તે અવધિજ્ઞાન અસંખ્યાત જન પ્રમાણ અન્તિમ સ્વયંભૂરમણદ્વીપ અને સ્વયંભૂરમણ સમુદ્રરૂપ એક મહાન ક્ષેત્રને પણ જાણનારૂં હશે, તથા સ્વયંભૂરમણ દ્વીપ અને સમુદ્રમાં ઉત્પન્ન થયેલ તિર્યંચનું અવધિજ્ઞાન તેના જનપ્રમાણ એક દેશને વિષય કરનારું હોય છે.
તથા કાળની અપેક્ષાએ જે અવધિજ્ઞાન પલ્યોપમ આદિ અસંખ્યય કાળને
શ્રી નન્દી સૂત્ર