Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका-ज्ञानभेदाः । अचक्षुर्दर्शनावरणीयम् २, अवधिदर्शनावरणीयम् ३। संज्वलनरूपाश्चत्वारः क्रोधादिकषायाः ४ । नोकषाया नव-हास्य १-रत्य २-रति ३-शोक ४-भय ५--जुगुप्सा ६-स्त्रीवेद ७-'वेद ८-नपुंसकवेद ९-स्वरूपाः। पञ्चविधमन्तरायम्-दान १लाभ २-भोगो ३-पभोग ४-वीर्य ५-रूपम् । एवं देशघातिन्यः पञ्चविंशतिसंख्यकाः प्रकृतयो भवन्ति । देशघातिप्रकृतीनां देशघातीनि सर्वघातीनि च रसस्पर्धकानि भवन्ति। ___ तत्पतिपक्षभूता अघातिन्यः प्रकृतयो भवन्ति । एताः पञ्चसप्ततिसंख्यकाः प्रकतयो न कश्चिद् गुणं घातयन्ति तस्मादधातिन्य उच्यन्ते । एता अघातिन्योऽपि सर्वदर्शनावरणीय ६, अवधिदर्शनावरणीय ७, संज्वलन-क्रोध ८, मान ९, माया १०, लोभ ११, हास्य १२, रति १३, अरति १४, शोक १५, भय १६, जुगुप्सा १७, स्त्रीवेद १८, पुवेद १९, नपुंसकवेद २०, दानान्तराय २१, लाभान्तराय २२, भोगान्तराय २३, उपभोगान्तराय २४, वीर्यान्तराय २५ । इस प्रकार ये पच्चीस हो जाती हैं।
देशघातिप्रकृतियों के रसस्पर्धक देशघाती एवं सर्वघाती दोनों प्रकार के होते है । ये २५ पच्चीस प्रकृतियां देशघाती इसलिये कही गई हैं कि ये अपने द्वारा आवार्य ज्ञानादिक गुणों का सर्वरूप से घात नहीं करती हैं किन्तु एकदेशरूप से घात करती हैं। ये पूर्वोक्त भेद घातिया कर्मों की प्रकृतियोंमें होते हैं। ___ अब इनके प्रतिपक्षभूत जो अघातिया कर्म हैं उनकी प्रकृतियां ७५ पचहत्तर हैं । ये पचहत्तर प्रकृतियां किसी गुणका घात नहीं करती हैं १२९॥य, (६) Aqधिहर्शना१२९॥य, (७) सं सन (८) जोध, (८) भान, (१०) भाया, (११) सोम, (१२) हास्य, (१३) २ति. (१४) १२ति, (१५) ४, (१६) भय, (१७) कुशुसा, (१८) खीव, (१८) ५३वह, (२०) नस४३६, (२१) हानान्तराय, (२२) समतराय, (२3) तय, (२४) उपान्तराय, (२५) वार्यान्तराय, આ રીતે તે પચ્ચીશ હેાય છે.
દેશઘાતી પ્રકૃતિના રસસ્પર્ધક દેશઘાતી અને સર્વઘાતી એ બન્ને પ્રકારના હોય છે. તે પચ્ચીશ પ્રકૃતિને દેશઘાતી એટલા માટે કહેવામાં આવી છે કે તેઓ પિતાના વડે આવાર્ય જ્ઞાનાદિક ગુણેને સર્વરૂપે ઘાત કરતી નથી પણ એક દેશ રૂપે ઘાત કરે છે. પૂર્વોક્ત તે ભેદ ઘાતિયા કર્મોની પ્રકૃતિમાં હોય છે.
- હવે તેમના પ્રતિપક્ષભૂત જે અઘાતિયા કર્મ છે તેમની પ્રકૃતિ ૭૫ પંચોતેર છે. તે પંચેતેર પ્રકૃતિ કઈ ગુણને ઘાત કરતી નથી, તેથી અઘાતી
શ્રી નન્દી સૂત્ર