Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
शानचन्द्रिकाटोका-ज्ञानभेदाः।
शिष्यः पृच्छति-से किं तं पासओ अंतगयं ' इति । अथ किं तत् पार्श्वतोऽन्तगतम्' इति। यत् पार्श्वतोऽन्तगतं, तस्य किस्वरूपमित्यर्थः । उत्तरमाह-'पासओअंतगयं से जहानामए' इत्यादि । पार्श्वतोऽन्तगतं, स यथानामकः कश्चित् पुरुषः उल्कां वा, चटुलिकां वा, अलातं वा मणिं वा, प्रदीपं वा ज्योतिर्वा पार्श्वतः कृत्वा परिकर्षन्२ गच्छति, तदेतत् पार्श्वतोऽन्तगतम् । यथा-विवक्षितः कश्चित् पुरुषः उल्कादिकं स्वपार्श्वभागे कृत्वा पार्श्वप्रदेशस्थितं वस्तु प्रकाशयन गच्छति, तद्वत्, तत्-पूर्वनिर्दिष्टम्, एतत् पार्श्वतोऽन्तगतम् । अयं भावः-यस्मादवधिज्ञानात् पार्श्वगतान् पदार्थान् पश्यति, तत् पार्श्वतोऽन्तगतमवधिज्ञानम् । तदेतदन्तगतम्' इति, एवमेतत् पूर्वनिर्दिष्टमन्तगतं वर्णितमित्यर्थः।। देखता है उसी प्रकार अवधिज्ञानी भी जिस अवधिज्ञान से पृष्ठभागवर्ती क्षेत्र को देखता है वह पृष्ठगामी अवधिज्ञान मार्गतोऽन्तगत अवविज्ञान है २। फिर शिष्य पूछता है-" से किं तं पासओ अंतगयं" पार्श्वतोऽन्तगत अवधिज्ञान का क्या स्वरूप है ? उत्तरमें आचार्य कहते हैं-" से जहानामए" इत्यादि । जैसे कोई व्यक्ति उल्का को चटुलिका को, अलात को, मणि को, प्रदीप को, ज्योति को पसवाडेमें करके आजूबाजूमें प्रकाश को करता हुआ चलता है उसी तरह यह पार्श्वतोऽन्तगत अवधिज्ञान है । अर्थात् उल्कादिक प्रकाशमय पदार्थ को अपने पार्श्वभागमें करके मार्गमें चलनेवाला व्यक्ति जिस तरह आजूबाजू के पदार्थोंका निरीक्षण करता चलता है उसी प्रकार जिस अवधिज्ञान से अवधिज्ञानी पार्श्वगत पदार्थों का निरीक्षण करता है वह पार्श्वतोऽन्तगत अवधिज्ञान है । જ્ઞાની પણ જે અવધિજ્ઞાનથી પાછળના ભાગમાં રહેલા ક્ષેત્રને દેખે છે તે પૃષ્ઠગામી मधिज्ञान मार्गतोऽन्तगत मधिज्ञान छ. २ ।
quी शिष्य शथी पूछे छ-"से कि त पासओअंतगय" पार्श्वतोऽन्तगत અવધિજ્ઞાનનું શું સ્વરૂપ છે ?
__rqiwi या ४९ छ-" से जहा नामए "त्याहि भ व्यति ઉકાને, ચટુલિકાને, અલાતને, મણીને, દીવાને કે જ્યોતિને પડખે કરીને આજુબાજુમાં પ્રકાશ કરતે ચાલે છે એના જેવું આ પાશ્વતો-તગત અવધિજ્ઞાન છે. એટલે કે ઉકાદિક પ્રકાશમય પદાર્થને પિતાની બાજુમાં રાખીને ચાલનાર વ્યક્તિ જે રીતે આજુબાજુના પદાર્થોનું નિરીક્ષણ કરતે કરતે ચાલે છે એજ પ્રમાણે જે અવધિજ્ઞાનથી અવધિજ્ઞાની આજુબાજુના પદાર્થોનું નિરીક્ષણ કરે છે તે પાશ્વતન્તગત અવધિજ્ઞાન છે. ૩.
શ્રી નન્દી સૂત્ર