Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
नन्दीसूत्रे अथ परोक्षशब्दार्थ:ननु परोक्षमित्यस्य कोऽर्थः ?, उच्यते-पराणि-अक्षापेक्षया भिन्नानि द्रव्येन्द्रिय द्रव्यमनांसि पुद्गलमयत्वेन रूपित्वात् , तेभ्यः परेभ्योऽक्षस्य जीवस्य यदुत्पद्यते, तत्परोक्षम् । परनिमित्तवात् परोक्षमिति जिनमत परिभाषितम् ।।सू०२॥
__ मूलम्-से किं तं पच्चक्खं ? । पच्चक्खं दुविहं पन्नत्तं, तं जहा-इंदियपच्चक्खं, नोइंदियपच्चक्खं च ॥३॥
छाया--अथ किं तत् प्रत्यक्षम् । प्रत्यक्ष द्विविधं प्रज्ञप्तम् । तद् यथा-इन्द्रियप्रत्यक्ष नोइन्द्रियप्रत्यक्षं च ॥३॥
‘से किं तं पच्चक्खं ' इत्यादि ।
टीका--' से ' इति मगधदेशप्रसिद्धोऽथशब्दार्थकः । तत् पूर्वमुपदिष्टं, प्रत्यक्ष किम् ? पूर्वोक्तस्य प्रत्यक्षस्य किंस्वरूपम् ? इति शिष्यस्य प्रश्नवाक्यम् । उत्तरमाह
परोक्ष शब्दका अर्थपरोक्ष शब्द का अर्थ इस प्रकार है-आत्मासे भिन्न द्रव्येन्द्रिय एवं द्रव्यमन हैं, क्यों कि ये पुद्गलमय होनेसे रूपी हैं। आत्मा अपौगलिक होनेसे रूपी नहीं है। इस अक्ष-आत्मा-से जो पर द्रव्येन्द्रिय एवं द्रव्यमन हैं उनसे जीव को-आत्मा को-जो ज्ञान उत्पन्न होता है वह परोक्ष है, प्रत्यक्षमें परनिमित्तसे ज्ञान उत्पन्न नहीं होता, किन्तु परोक्षमें निमित्तसे ज्ञान उत्पन्न होता है इसलिये उसका नाम परोक्ष है । ऐसा जिनेन्द्र देवका आदेश है ॥सू०२॥
‘से किंत पच्चक्खं' इत्यादि। पूर्वोक्त प्रत्यक्षका क्या स्वरूप है ? इस प्रकार शिष्यका प्रश्न सुन
પક્ષ શબ્દને અર્થપરોક્ષ શબ્દનો અર્થ આ પ્રમાણે છે-દ્રવ્યેન્દ્રિય અને દ્રવ્યમન આત્માથી ભિન્ન છે. કારણ કે તેઓ પુદ્ગલમય હોવાથી રૂપી છે. આત્મા અપૌદ્ગલિક હોવાથી રૂપી નથી. આ અક્ષ-આત્માથી પર જે દ્રવ્યેન્દ્રિય અને દ્રવ્યમાન છે આવા જીવ–આત્માને જે જ્ઞાન ઉત્પન્ન થાય છે તે પરોક્ષ છે. પ્રત્યક્ષમાં બીજાનાં નિમિત્તથી જ્ઞાન ઉત્પન્ન થતું નથી પણ પક્ષમાં બીજાનાં નિમિત્તથી જ્ઞાન ઉત્પન્ન થાય છે તેથી તેનું નામ પક્ષ છે. એ જીનેન્દ્ર દેવને આદેશ છે સૂરા
" से किं तं पच्चक्ख' त्यादि. પૂર્વોક્ત પ્રત્યક્ષનું શું સ્વરૂપ છે? આ પ્રકારને શિષ્યને પ્રશ્ન સાંભળીને
શ્રી નન્દી સૂત્ર