Book Title: Agam 31 Chulika 01 Nandi Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
ज्ञानचन्द्रिकाटीका - ज्ञानभेदाः ।
" मलविद्धमणिव्यक्तिर्यथाऽनेकमकारतः । कर्मविद्धाऽऽत्मविज्ञप्तिस्तथाऽनेकमकारतः " ॥ १ ॥ तदनेकविधत्वं मतिश्रुतादिभेदाद् भवति ।
यदा तु तस्य मरकतमणेर्निरवशेषमलव्यपगमस्तदा परिस्फुटरूपैकाभिव्यक्तिरुपजायते, तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो निरवशेषावरणक्षये सति एकरूपं परिस्फुटं सर्ववस्तुपर्यायसाक्षात्कारकं ज्ञानमाविर्भवति । तथा चोक्तम् — (( यथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः " ॥ १ ॥
तस्मात् केवलज्ञानं मत्यादिनिरपेक्षं भवतीति सिद्धम् ।
" मलविद्धमणिव्यक्तिर्यथाऽनेकप्रकारतः । कर्मविद्वात्मविज्ञप्तिस्तथाऽनेकप्रकारतः ॥ १ ॥ "
46
२५
यह अनेकविध आत्मज्ञप्ति ही मत्यादिक चार ज्ञानस्वरूप है । जब उस मरकतमणि से समस्त रूपमें मलका अपगम हो जाता है तो जैसे उसके रूपकी स्फुटरूप में अभिव्यक्ति हो जाती है उसी तरह आत्माके भी ज्ञानदर्शनचारित्र के प्रभाव से सम्पूर्ण रूपमें आवरण के क्षय होने पर एक स्वरूपकी कि जो सर्ववस्तुओं एवं उनकी समस्त पर्यायोंको विशदरूपसे साक्षाकार करनेवाला होता है अभिव्यक्ति हो जाती है । कहा भी हैयथा जात्यस्य रत्नस्य, निःशेषमलहानितः । स्फुटैकरूपाभिव्यक्ति, - विज्ञप्तिस्तद्वदात्मनः " ॥१॥
इससे यह सिद्ध हुआ कि केवलज्ञान मत्यादिनिरपेक्ष होता है । " मलविद्धमणिव्यक्ति, - यथाऽनेकप्रकारतः ।
कर्म विद्धात्मविज्ञप्ति, - स्तथाऽनेकप्रकारतः " ॥१॥
આ અનેકવિધ આત્મજ્ઞપ્તિ જ મત્યાદિક ચાર જ્ઞાન સ્વરૂપ છે. જ્યારે તે મરકતર્ણિમાંથી સંપૂર્ણ રીતે મેલના નાશ થાય છે ત્યારે જેમ તેનાં રૂપની સ્પષ્ટ રીતે અભિવ્યકિત થાય છે તેજ પ્રમાણે જ્ઞાન-દર્શન-ચારિત્રના પ્રભાવથી આત્માના આવરણને પણ સંપૂર્ણ રીતે ક્ષય થતાં એક સ્વરૂપની, કે જે સ વસ્તુએ તેમજ તેમની સમસ્ત પર્યાઓના વિશદરૂપથી સાક્ષાત્કાર કરનાર હાય છે, અભિવ્યકિત થઈ જાય છે. કહ્યુ પણ છેઃ
66
यथा जात्यस्य रत्नस्य, निःशेषमलहानित: ।
स्फुटैकरूपाभिव्यक्ति - विज्ञप्तिस्तद्वदात्मनः " || १||
9
આથી એ સિદ્ધ થાય છે કે-કેવળજ્ઞાન મત્યાદિનિરપેક્ષ હાય છે,
શ્રી નન્દી સૂત્ર