Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. दशमसमवाये श्रमणधर्मादिनिरूपणम्
अथ दशमं समवायमाह
मूलम्-दसविहे समणधम्मे पण्णत्ते, तं जहा-खंती१ मुत्तीर अजवे३ मद्दवे४ लाघवे५ सच्चे६ संजमे७ तवेट चियाए९ बंभचेर वासे१० । दस चित्तसमाहिट्ठाणा पण्णत्ता, तं जहा-धम्मचिंता वा से असमुप्पण्णपुव्वा समुष्पजिज्जा सव्व धम्म जाणित्तए१ सुमिणे वा से असमुप्पण्णपुव्वे समुप्पजिजा अहातचं सुमिणं पासित्तएर सणि नाणे वा से असमुष्पण्णपुठवे समुपजिज्जा पुठवभवे सुमरितए३ देवदंसणे वा से असमुप्पण्णपुव्वे समुपजिज्जा दिव्वं देवद्धि दिव्वं देवजुइं दिव्वं देवाणुभावं पासित्तए४ ओहिनाणे वा से असमुप्पण्णपुव्वे समुपजिज्जा ओहिणा लोगं जाणित्तए५ ओहिदंसणं वा से असमुप्पण्णपुव्वे समुपजिज्जा ओहिणा लोगं पासित्तए६ मणपजव नाणे वा से असमुपण्णपुव्वे समुप्पजिजा जाव मणोगये भावे जाणित्तए७ केवलनाणे वा से असमुप्पण्णपुव्वे समुप्पाजत्ता केवलं लोगं जाणित्तए८ केवल दंसणे वा से असमुप्पण्णपुव्वे समुप्पजिज्जा केवलं लोयं पासित्तए९ केवलिमरणं वा मरिजा सव्वदुक्खपहीणाए१० मंदरे णं पव्वए मूले दसजोयणसहस्साइं विक्खंभेणं पण्णत्ते।अरिहा णं अरिटनेमि दस धणुइं उर्दू उच्चत्तेणं होत्था। कण्हे णं वासुदेव दस धणूइं उष्टुं उच्चत्तेणं होत्था। रामे णं बलदेवे दसधणूइं उड्ड उच्चत्तेणं होत्था । दस नक्खत्ता नाण बुडिकरा पण्णत्ता, तं जहागई जानना चाहिये, क्यों कि इस पांचमे ब्रह्मलोक कल्प में उत्कृष्टस्थिति दस सागरोपम की और जघन्यस्थिति सात सागरोपम की हैं ॥सू० २७॥ કહેલ સમજવી, કારણ કે આ પાંચમાં બ્રહ્મલોક ક૯૫માં ઉત્કૃષ્ટ સિથતિ દસ સાગરોપમની અને જધન્ય સ્થિતિ સાત સાગરોપમની છે. સૂ. રણા
શ્રી સમવાયાંગ સૂત્ર