Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. असुरकुमाराद्यावासनिरूपणम्
९३५
-
ज्योतिषिकदेवावासविषये पृच्छात
'के वइयाणं भंते' कियन्तः खलु भदन्त ! 'जोइसियाणं' ज्योतिषिकाणांद्योतते प्रकाशते स्वप्रभाभिः सकलसाधावणदृष्टिषु इति ज्योति:-ज्योतिश्चक्र, तत्र भवाः, ज्योतिषिकास्तेषां तथोक्तानां चन्द्रसूर्यनक्षत्रादीनाम् 'विमाणावासा' विमा. नावासाः 'पण्णत्ता' प्रज्ञप्ताः ? उत्तरगति-गोयमा' हे गौतम ! 'इमीसे णं रयणप्पभाए पुढवीए' अस्याः खलु रत्नपभायाः पृथिव्याः 'बहुसमरमणिज्जाओ भूमिभागाओ' बहुसमरमणीयाद् भूमिभागात् 'उड्डू' ऊर्ध्वम् ‘सत्तन उयाई' जोय. णसयाई' सप्तनवत्यधिकानि योजनशतानि-नवत्यधिकतशप्तयोजनानि 'उहूं' ऊर्ध्वम् 'उष्पत्ता' उत्पत्य-गत्वा 'एत्थ णं' अत्र खलु 'दसुत्तरजोयणसयबाहल्ले दशोत्तरयोजनशतबाहरये-दशाधिकशतयोजनबाहल्ययुक्तं तिरियं जोइसविसए' तिर्यग ज्योतिषविषये ज्योतिषदेवसम्बन्धितिर्यकप्रदेशे 'जोइसियाणं देवाणं' ज्यौतिकिकाणां देवानाम् 'असंखेज्जा' असंख्येया: 'जोइसियविमाणायासा' ज्योतिषिकविमानावासाः ‘पण्णत्ता' प्रज्ञप्ताः । 'ते णं जोइसियविमाणावासा' ते खलु ज्योतिषिकविमानासाः 'अब्भुग्गयमूसियपहसिया' अभ्युद्गतोत्मृतप्रभासिताः= नहीं होता है क्योंकि ये चक्रवर्ती, वासुदेव आदि मनुष्यों की सेवा नौकर की तरह किया करते हैं। ये विविध प्रकार के पहाडों और गुफाओं के अन्तरों में तथा वनों के अंतरों में वसते हैं इसलिये भी ये व्यंतर कहलाते हैं।
हे भदंत ! ज्योतिषीदेवों के विमानावास कितने कहे गये हैं ? उत्तर-हे गौतम ! इस रत्नप्रभा पृथिवी के बहुसमरमणीय-अत्यंत समहोने के कारण-सुन्दर ऐसे भूमिभाग से ऊचे सातसौ नव्वे योजन पर जाकर एकसौ दस ११० योजन के बाहुल्य से युक्त ज्योतिषदेवसंबंधी तिर्यगप्रदेश में ज्योतिषदेवों के असंख्यात ज्योतिषिक विमानावास कहे गये है। ये ज्योतिषिक विमानावास समस्त दिशाओं में बडे वेग से કે તેઓ ચક્રવર્તિ, વાસુદેવ આદિ મનુષ્યની સેવા નોકરની જેમ કરે છે. તેઓ વિવિધ પ્રકારના પહાડે અને ગુફાઓની વચ્ચે તથા વનોની વચ્ચે વસે છે, તેથી પણ તેમને વ્યંતરે કહે છે.
' હે ભદન્ત ! જયોતિષી દેવાના વિમાનાવાસે કેટલા કહ્યા છે? ઉત્તરગૌતમ! આ રત્નપ્રભા પૃથ્વીના બહુસમરમણીય અત્યંત સમતલ હોવાને કારણે સુંદર-ભૂમિભાગથી ૭૯૦ સાતસે નેવું ભેજન ઉંચે ૧૧૦ જનના વિસ્તારવાળા
જ્યોતિષના તિર્યગ્ર પ્રદેશમાં તિષદના અસંખ્યાત વિમાનાવાસ આવેલા છે. તે વિમાનાવાશે સઘળી દિશામાં પ્રસરતી પોતાની પ્રભાથી ભાયમાન છે.
શ્રી સમવાયાંગ સૂત્ર