Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०७०
समवायाङ्गसूत्रे
स्तीर्थकराणां चतुर्विशतिः शिविका आसन , तद्यथा-'सोया सुदंसणा' सुदर्शनाऽख्या शिविका, तथा-सुप्रभा च सिद्धार्था सुप्रसिद्धा च । विजया च वैजयन्ती अपरा. जिता चैव॥१५॥ अरुणप्रभा चन्द्रप्रभा सूरप्रभा अग्निसप्रभा चैव । विमला च पञ्चवर्णा सागरदत्ता च नागदत्ता च ।।१६।। अभयकरा नितिकरा मनोरमा तथा मनोहरा चैव । देवकुरा विशाला तथा चन्द्रप्रभा नाम्नी शिबिका ॥१७॥ 'एयाओ सीयाओ' एताः शिबिकाः सर्वेषामेवजिनवराणम् । सर्वजगद्वत्सलानां सर्वऋतुक शुभया छायया-सर्वऋतुसुखसंपन्नाः सच्छायाश्च जिनवराणां शिबिका भवन्तीति भावः । 'पुत्वि' पूर्व 'रोमकूवेहि माणुसेहि' रोमकूपैः मानुषैः सहर्षेः पुरुषैः 'साहट्ट संहत्य -आनीत्य 'ओक्खित्ता' अवक्षिप्ताः स्थापिताः। पश्चात् 'सीयं' शिविकाम् 'असुरिंदनागिंदा' असुरेन्द्रसुरेन्द्रनागेन्द्रा वहन्ति॥१९॥ चलविशति तीर्थंकरों की२४शिबिकाएँ (पालखियां) थीं। उनके नाम इस प्रकार से हैं-सुदर्शना, १, सुप्रभा २, सिद्धार्था ३, सुप्रसिद्धा ४, विजया ५, वैजयन्ती ६, जयन्ति ७, अपराजिता ८, अरुणप्रभा ०, चन्द्रप्रभा १०, सूरमभा ११, अग्निसप्रभा १२, विमला १३, पंचवर्णा १४, सागरदत्ता. १५, नागदत्ता १६, अभयकरा १७, नितिकरा १८, मनोरमा, १९. मनोहरा २०, देवकुरा २१, उत्तरकुरा २२, विशाला २३, और चन्द्रपभा २४। यहां 'सीया' शब्द शिविका अर्थका बोधक है। ये शिबिकाएँ सर्वजगत के वत्सल जिनबरों की थीं। समस्त ऋतुओं के सुखों से ये युक्त थीं। शुभ छाया से ये सब अन्वित थीं। पहिले इन शिविकाओं को रोमकूप युक्त अर्थात् हर्ष से युक्त मनुष्य ला करके उपस्थित करते हैं-अर्थात् सब से पहिले इन शिविकाओं को मनुष्य उठाते हैं बाद में इन शिविकाओं को असुरेन्द्र, सुरेन्द्र और नागेन्द्र उठाते हैं। बाद में પ્રમાણે છે તે ર૪ તીર્થકરોની ૨૪ શિબિકાઓ હતી તેમનાં નામ આ પ્રમાણે છે(१) सुश ना. (२) सुप्रभा, (3) सिद्धार्थी, (४) सुप्रसिद्धा, (५) विया, (६) पैजयन्ती, (७) यन्ती, [८] अनिता, (6) म ला (१०) यन्द्रप्रभा (११) सूरला, (१२) मानसप्रमा, (13) विभा, (१४) ५.या , (१५) साम२६त्ता, (१६) नाहत , (१७) मलय:२१, (१८) निवृत्ति:२१, (१८) भनारमा (२०) मनोह। (२१) १४२ (२२) उत्त२। (२३) विमा भने (२४) यन्द्रप्रसा. मी "सीया' शहने। म શિબિકા (પાલખી) થાય છે. તે શિબિકાઓ આખા જગતપર વાત્સલ્ય ભાવ રાખનારા જિનવરોની હતી. તે શિબિકાએ સઘળી ઋતુઓનાં સુખથી યુકત હતી, તે શુભ છાયાવાળી હતી. પહેલાં રમકૃપ યુક્ત-હર્ષથી યુક્ત મનુષે તે શિબિકાઓને ઉપાડે છે. ત્યાર બાદ અસુરેન્દ્ર, સુરેન્દ્ર અને નાગેનદ્ર તે શિબિકાઓને ઉપાડે છે. ત્યાર બાદ
શ્રી સમવાયાંગ સૂત્ર