Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११५०
समवायाङ्गसूत्रे रत्रापि इति शब्दश्चेदमर्थक एवाभिगन्तव्यः। 'एवम्' अनेनैव प्रकारेण तित्यगरवंसेइय' तीर्थकरवंशेति च-तीर्थकरवंशप्रतिपादकत्वादिदं 'तीर्थकरवंश' इति नाम्ना कथ्यते, तथा-गणधरवंशप्रतिपादकत्वादिदं शास्त्रं 'गणधरवंसेइ य' गणधरवंश इति नाम्ना च कथ्यते । तथा-चक्रवर्तिवंशप्रतिपादकत्वादिदं 'चकवहिवंसेइ य' चक्रवर्तिवंश इति च, तथा दशाहवंशप्रतिपादकत्वादिदं 'दशाहवंश' इति, तथा-गणधरातिरिक्तास्तीर्थकरशिष्या ऋषय उच्यन्ते, तत्प्रतिपादकत्वादिदं शास्त्रं 'इसिवंसेइ य' ऋषिवंश इति च, ऋषिमुनियतीनां समानार्थत्वादिदं 'जइवंसेइ य''यतिवंश' इति च, 'मुणिवंसेइ य =मुनिवंश इति चाभिधीयते । तथात्रिकालार्थबोधने समर्थत्वादिदं 'सुएइवा' श्रुतेतिवा-श्रुतमिति प्रोच्यते । श्रुतस्य प्रवचनपुरूषस्याङ्गत्वादिदं 'सुयंगेइवा' श्रुताङ्गेतिवा-श्रुताङ्गमिति, तथा-समस्त "तित्थगरवंसेइ य” इत्यादि पदों के साथ आये हुए इन "इति" और "च" के विषय में जानना चाहिये । तीर्थंकर वंश-तीर्थंकर के वंश का कथन करने वाले होने के कारण इस शास्त्र का नाम तीर्थंकर वंश है। इसी तरह से चक्रवतियों के वंश का प्रतिपादक होने से इसका नाम चक्रवर्तिवंश, तथा दशाहवंश का प्रतिपादक होने से दशाहवंश, ऋषियों के गणधरों से अतिरिक्त तीर्थकर शिष्यो यहां ऋषि कहे गये हैं उनके वंश का प्रतिपादक होने से ऋषिवंश, तथा ऋषि, मुनि और यति ये शब्द समान अर्थवाले होने से यतिवंश एवं मुनिवंश है। तथा-त्रिकाल संबंधी अर्थ के बोधन कराने में समर्थ होने के कारण इसका नाम श्रुत है। प्रबचन पुरुष का अंग होने के कारण इसका नाम श्रुताङ्ग एसा भी है। समस्त सूत्रों के अर्थों का यहां "तित्थगरवंसेइ य” त्या पनी साथे १५२॥ये 'इति' भने 'च' नामत. भा ५९ मे प्रमाणे । सभा तीर्थकरवंश-ती रोना वशनु थन ४२नार હેવાથી આ શાસ્ત્રનું નામ ‘તીર્થ કરવંશ પણ છે એજ પ્રમાણે ચકવતિના વંશનું પ્રતિપાદક હોવાથી તેનું નામ “ચકવતિવંશ છે, તથા દશાર્ણવંશનું પ્રતિપાદક હેવાથી તેનું નામ “દશાહ વંશ છે. ગણધર સિવાયના તીર્થ કરેને અહીં ઋષિ કહેલ છે. તે ઋષિના વંશનું પ્રતિપાદક હોવાથી આ શાસ્ત્રને “ષિવંશ,” તથા ऋषि, मुनि भने यति, ये समानाथी शह पाथी यतिवश' भने 'भुनिव' એ નામે પણ આ શાસ્ત્રને ઓળખાય છે. તથા ત્રણે કાળના અર્થનું બેધક હોવાને કારણે તેનું નામ “મૃત” પણ પડયું છે. પ્રવચન પુરુષનું એક અંગ હોવાથી તેનું નામ “શ્રુતાંગ” છે. સમસ્ત સૂત્રોના અર્થનું આ શાસ્ત્રમાં સંક્ષિપ્તમાં પ્રતિપાદન
શ્રી સમવાયાંગ સૂત્ર